SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [२०], नियुक्ति: [४२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२०|| | कातराः कदाचिदेतत्कुयुरित्याह-'अन्ने' इत्यादि, 'अन्ये' केचनाल्पसत्त्वाः 'अन्य' मातापित्रादिभिः 'मूञ्छिता अध्युपपन्नाः | सम्यग्दर्शनादिव्यतिरेकेण सकलमपि शरीरादिकमन्यदित्यन्यग्रहणं, ते एवम्भूताः असंवृता नराः 'मोहं यान्ति' सदनुष्ठाने मुख|न्ति, तथा संसारगमनैकहेतुभूतखात् 'विषमः' असंयमस्तं 'चिवमैः' असंयतैरुन्मार्गप्रवृत्तखेनापायाभीरुभिः रागद्वेषैर्वा अनादिभवाभ्यस्ततया दुइच्छेद्यलेन विषमैः ग्राहिता-असंयम प्रति वर्तिताः, ते चैवम्भूताः 'पापैः कर्मभिः पुनरपि प्रवृचाः 'प्रगल्भिताः' धृष्टतां गताः पापर्क कर्म कुर्वन्तोऽपि न लज्जन्त इति ॥ २०॥ यत एवं ततः किं कर्तध्यमित्याहतिम्हा दवि इक्ख पंडिए, पावाओ विरतेऽभिणिबुडे। पणए वीरं महाविहि, सिद्धिपहं णेआउयं धुर्व ॥ २१॥ वेयालियमग्गमागओ, मणवयसाकायेण संवुडो। चिच्चा वित्तं च णायओ, आरंभं च सुसंवुडे चरे ॥२२॥ त्तिबेमि इति वैतालीयाध्ययनस्य प्रथमोद्देशकः (गाथाप्रम् १२०) यतो मातापित्रादिमूछिताः पापेषु कर्मसु प्रगल्भा भवन्ति तस्माद् द्रव्यभूतो भन्यः मुक्तिगमनयोग्यः रागद्वेषरहितो वा सन् 'ईक्षख' तद्विपाकं पर्यालोचय 'पण्डितः' सद्विवेकयुक्तः 'पापात्' कर्मणोऽसदनुष्ठानरूपात् 'बिरतः' निवृत्तः क्रोधादिपरि-18 | त्यागाच्छान्तीभूत इत्यर्थः तथा 'प्रणता' प्रहीभूताः 'वीरा' कर्मविदारणसमर्थाः 'महावीर्थि' महामार्ग, तमेव विशिनष्टि'सिद्धिपर्थ ज्ञानादिमोक्षमार्ग तथा मोक्षं प्रति 'नेता' प्रापकं 'ध्रुवम्' अव्यभिचारिणमित्येतदवगम्य स एव मार्गोऽनुष्ठेयः, नासदनुष्ठानप्रगल्भर्भाव्यमिति ॥ २१ ॥ पुनरप्युपदेशदानपूर्वकमुपसंहरनाह-'वेयालियमग्ग' इत्यादि, कर्मणां विदारणमार्ग दीप अनुक्रम [१०८] ~123~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy