SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [१८], नियुक्ति: [४२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१८|| दीप अनुक्रम [१०६] सूत्रकृताङ्ग निजास्तं साधु संयमोत्थानेनोत्थितं 'कामः' इच्छामदनरूपैः 'लावयन्ति' उपनिमन्त्रयेयुरुपलोभयेयुरित्यर्थः, अनेनानुकूलोपस- वैतालीशीलाकाचायीय ग्रहणं, तथा यदि नयेयुर्बध्ध्वा गृहं, णमिति वाक्यालङ्कारे । एवमनुकूलप्रतिकूलोपसगैरभिद्रुतोऽपि साधुः–'यदि जीवितं । याध्य चियुतं ॥ लनाभिका त्' यदि जीविताभिलाषी न भवेत् असंयमजीवितं वा नाभिनन्देव ततस्ते निजास्तं साधु 'णो लम्भंति'ति न| उद्देशः १ भन्ते-न प्राप्नुवन्ति आत्मसात्कर्तुं 'ण संठवित्तएति नापि गृहस्थभावेन संस्थापयितुमलमिति ।। १८ ।। किञ्च॥५९॥ | सेहति यणं ममाइणो,माय पिया य सुया य भारियापोसाहिण पासओ तुम,लोग परंपि जहासि पोसणो अन्ने अन्नेहिं मुच्छिया,मोह जति णरा असंवुडा।विसमं विसमेहिं गाहिया, ते पावेहिं पुणो पगब्भिया २०॥ ते कदाचिन्मातापित्रादयस्तमभिनवप्रवजित 'सेहंति'त्ति शिक्षयन्ति 'णम्' इति वाक्यालङ्कारे 'ममाइणोति ममायमित्येवं स्नेहालवः, कथं शिक्षयन्तीत्यत आह-पश्य 'नः' असानत्यन्तदुःखितास्तदर्थ पोषकाभावाद्वा, सं च यथावस्थितार्थपश्यक:सूक्ष्मदर्शी, सश्रुतिक इत्यर्थः, अतः 'न: असान् 'पोषय प्रतिजागरणं कुरु अन्यथा प्रवज्याऽभ्युपगमेनेहलोकस्त्यक्तो भवता अस्मत्प्रतिपालनपरित्यागेन च परलोकमपि सं त्यजसि इति दुःखितनिजप्रतिपालनेन च पुण्यावाप्तिरेवेति, तथाहि-'या गतिः क्लेशदग्धानां, गृहेषु गृहमेधिनाम् । विभ्रतां पुत्रदारांस्तु, तां गतिं ब्रज पुत्रक! || १॥" ॥ १९ ॥ एवं तैरुपसर्गिताः केचन १ लाविया उवनिमंतणा चू ~122~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy