SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६], नियुक्ति: [४२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||६|| देवा-ज्योतिष्कसौधर्माद्याः, गन्धर्वराक्षसयोरुपलक्षणखादष्टप्रकारा व्यन्तरा गृह्यन्ते, तथा 'असुरा' दशप्रकारा भवनपतयः, ये चान्ये भूमिचराः सरीमपाद्याः तियेचा, तथा 'राजानः' चक्रवर्तिनो बलदेवबासुदेवप्रभृतयः, तथा 'नरा: सामान्यमनुष्याः 'श्रेष्ठिनः' पुरमहत्तराः ब्राह्मणाचते सर्वेऽपि खकीयानि स्थानानि दुःखिताः सन्तस्त्यजन्ति, यतः--सर्वेषामपि प्राणिनां प्राणपरित्यागे महहःखं समुत्पद्यत इति ॥ ५॥ किन-'कामहि' इत्यादि, 'कामैः' इच्छामदनरूपैस्तथा 'संस्तवैः' पूर्वापरभूतैः । |'गृद्धा' अध्युपपन्नाः सन्तः 'कम्मसह'त्ति कर्मविपाकसहिष्णव: 'कालेन' कर्मविपाककालेन 'जन्तवः' प्राणिनो भवन्ति, इदमुक्तं भवति-भोगेप्सोर्विषयाऽऽसेवनेन तदुपशममिच्छत इहामुत्र च क्लेश एव केवलं, न पुनरुपशमावाप्तिः, तथाहि"उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धावत्याक्रमितुमसौ पुरोऽपराहे निजच्छायाम् ॥१॥" नच तस्य मुमूर्षोः कामैः संस्तवैव त्राणमस्तीति दर्शयति-यथा तालफलं 'बन्धनात्' पृन्तात् च्युतम् अत्राणमवश्यं पतति, एवमसावपि 18 खायुषः क्षये 'त्रुव्यति' जीवितात् च्यवत इति ॥६॥ अपिचजे यावि बहुस्सुए सिया,धम्मिय माहणभिक्खुए सियाअभिणूमकडे हिं मुच्छिए,तिवं ते कम्मेहिं किच्चती अह पास विवेगमुट्ठिए,अवितिन्ने इह भासई धुवं । णाहिसि आरं कओ परं, वेहासे कम्मेहिं किञ्चती ॥८॥ eaestaesesesesesesesesesesecen दीप अनुक्रम [९४) न क्षतिः, तथापि वैतालीयप्रकरणगतत्वान प्राक्पतिज्ञा विरोषः, एवमन्यत्रापि विकल्पसमाहतेः सर्वजातियांकाभ्युपगमे च नाचपावमात्रस्य तथाले वतिः ~115~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy