SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१७] दीप अनुक्रम [८] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [१७...], निर्युक्तिः [११३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः अनगार स्वरुप नमुत्सेचनं - कूपादेः कोशादिनोत्क्षेपणमित्यर्थः, 'गालनं' घनमसृणवस्त्रार्द्धान्तेन 'घावनं' वस्त्राद्युपकरणचर्मकोशकटाहादिभण्डकविषयम्, एवमादिकं बादराप्काये 'एतत्' पूर्वोक्तं 'समासतः' सामान्येन शस्त्रं, तुशब्दो विभागापेक्षया विशेपणार्थः ॥ विभागतस्त्विदम् — किंची सकाय सत्थं किंची परकाय तदुभयं किंचि । एवं तु दव्वसत्थं भावे य असंजमो सत्थं ॥ ११४ ॥ किञ्चित् स्वकायशस्त्रं नादेयं तडागस्य किश्चित्पर कायशस्त्रं मृत्तिकास्नेहक्षारादि किञ्चिचोभयं उदकमिश्रा मृत्तिकोदकस्येति, भावशस्त्रमसंयमः प्रमत्तस्य दुष्प्रणिहितमनोवाक्कायलक्षण इति ॥ शेषद्वाराणि पृथिवीकायवन्नेतव्यानि इति ||दर्शयितुमाह सेसाई दाराई ताई जाई हवंति पुढबीए एवं आउछेसे निज्जुत्सी कितिया एसा ( होइ ) ॥ ११५ ॥ 'शेपाणी' त्युक्तशेषाणि निक्षेपवेदनावधनिवृत्तिरूपाणि तान्येवात्रापि द्रष्टव्यानि यानि पृथिव्यां भवन्तीति, 'एवम्' उक्तप्रकारेणापकायोद्देश के 'निर्युक्तिः' निश्चयेनार्थघटना 'कीर्त्तिता' प्रदर्शिता भवतीति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्--- से बेमि जहा अणगारे उज्जुकडे नियार्यपडिवण्णे अमायं कुव्वमाणे वियाहिए (सू० १८ ) १ निकाय पवित्रे इति पा. Jan Estication Intemational For Pantry Use Only ~87~# www.indiary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy