SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [१७...], नियुक्ति: [१०८] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: अध्ययनं १ प्रत सूत्रांक [१७] श्रीआचाराङ्गवृत्तिः (शी०) उद्देशकः ३ ॥४०॥ दीप अनुक्रम समासतो द्वेधाः- पर्याप्तका अपर्याप्तकाश्च, तत्रापर्याप्तका वर्णादीनसम्प्राप्ताः, पर्याप्तकास्तु वर्णगन्धरसस्पर्शादेशैः सहस्रा- प्रशो भिद्यन्ते, ततश्च सङ्खधेयानि योनिप्रमुखानि शतसहस्राणि भवन्ति भेदानामित्यवगन्तव्यं, संवृतयोनयश्चैते, सा च योनिः सचित्ताचित्तमित्रभेदात् विधा, पुनश्च शीतोष्णोभयभेदात्रिविधैव, एवं गण्यमानाः योनीनां सप्त लक्षा भवन्तीति ॥ प्ररूपणानन्तरं परिमाणद्वारमाह जे वायरपज्जत्ता पयरस्स असंखभागमित्ता ते । सेसा तिन्निवि रासी वीसुं लोगा असंखिज्जा ॥ १०९॥ ये बादरापकायपर्याप्तकास्ते संवर्सितलोकप्रतरासङ्घधेयभागप्रदेशराशिपरिमाणाः, शेषास्तु योऽपि राशयो 'विष्वक्क पृथगसङ्घयेयलोकाकाशप्रदेशराशिपरिमाणा इति, विशेषश्चायम्-चादरपृथिवीकायपर्याप्तकेभ्यो बादराप्कायपर्याप्तका असङ्खचेयगुणाः बादरपृथ्वीकायापर्याप्तकेभ्यो बादराकायिकापर्याप्तका असंख्येयगुणाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्मा कायापर्याप्तका विशेषाधिकाः सूक्ष्मपृथ्वीकायपर्याप्तकेभ्यः सूक्ष्मापकायपर्याप्ता विशेषाधिकाः॥ साम्प्रतं परिमाणद्वारानन्तरं चशब्दसूचितं लक्षणद्वारमाहजह हथिस्स सरीरं कललावत्थस्स अहुणोववनस्स । होइ उदगंडगस्स य एसुवमा सव्वजीवाणं ॥ ११०॥ अथवा पर आक्षिपति-नापकायो जीवः, तल्लक्षणायोगात् प्रश्रवणादिवदित्यस्य हेतोरसिद्धतोडावना) दृष्टान्तद्वारेण लक्षणमाह-जहेत्यादि, यथा हस्तिनः शरीरं कललावस्थायामधुनोत्पन्नस्य द्रवं चेतनं च दृष्टम्, एषमप्कायोऽपीति, | यथा वा उदकप्रधानमण्डकमुदकाण्डकमधुनोसन्नमित्यर्थः, तन्मध्यव्यवस्थितं रसमात्रमसङ्गातावयवमनभिव्यक्तचश्वा-| [१८] ॥४०॥ wwwandltimaryam ~84-2
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy