SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [१७...], नियुक्ति: [१०६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१७] दीप अनुक्रम अपकायस्यापि तान्येव द्वाराणि भवन्ति यानि पृथिव्याः प्रतिपादितानीति, 'नानात्वं' भेदरूपं विधानपरिमाणोपभोगशस्त्रविषयं द्रष्टव्यं, चशब्दालक्षणविषयं च, तुशब्दोऽवधारणार्थः, एतद्गतमेव नानात्वं नान्यगतमिति ॥ तत्र विधानं -प्ररूपणा, तद्गतं नानात्वं प्रदर्शयितुमाहदुविहा उ आउजीवा सुहुमा तह बायरा य लोगंमि । मुहमा य सव्वलोए पंचेव य बायरविहाणा ॥ १०७॥ स्पष्टा ॥ तत्र पञ्च बादरविधानानि दर्शयितुमाहसुद्धोदए य उस्सा हिमे य महिया य हरतणू चेव । थायर आउविहाणा पंचविहा वणिया एए॥१०८॥ 'शुद्धोदक' तडागसमुद्रनदीहदावटादिगतमवश्यायादिरहितमिति, 'अवश्यायो' रजन्यां यत्रेहः पतति, हिम तु दाशिशिरसमये शीतपुद्गलसम्पकोजलमेव कठिनीभूतमिति, गर्भमासादिषु सायं प्राता धूमिकापातो महिकेत्युच्यते, वर्षाशरत्कालयोहरिताङ्कुरमस्तकस्थितो जलबिन्दुभूमिस्नेहसम्पर्कोद्भूतो हरतनुशब्देनाभिधीयते, एवमेते पञ्च बादराप्कायविधयो व्यावर्णिताः। ननु च प्रज्ञापनायो बादराप्कायभेदा बहवः परिपठितार, तद्यथा-करकशीतोष्णक्षारक्षत्रकदम्ललवणवरुणकालोदपुष्करक्षीरघृतेक्षुरसादयः, कथं पुनस्तेषामत्र सङ्ग्रहः', उच्यते, करकस्तावत्कठिनत्वाद्धिमान्त:पाती, शेषास्तु सर्शरसस्थानवर्णमात्रभिन्नत्वान्न शुद्धोदकमतिवर्तन्ते, यद्येवं प्रज्ञापनायां किमर्थोऽपरभेदानां पाठः, उच्यते, खीबालमन्दबुवादिप्रतिपत्त्यर्थमिति, इहापि कस्मान्न तदर्थं पाठः ?, उच्यते, प्रज्ञापनाध्ययनमुपाङ्गत्वादार्ष, तत्र युक्तः सकलभेदोपन्यासः ख्याद्यनुग्रहाय, नियुक्तयस्तु सूत्रार्थ पिण्डीकुर्वन्त्यः प्रवर्तन्त इत्यदोषः। त एते बादरापकायाः [१८] wwwandltimaryam ~83-23
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy