SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१७४] दीप अनुक्रम [५०८ ] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [२.], चुडा [३], अध्ययन [ - ], उद्देशक [-], मूलं [ १७४...], निर्युक्तिः [३२७] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः अथ भावनाख्या तृतीया चूलिका । उक्ता द्वितीया चूला, तदनन्तरं तृतीया समारभ्यते, अस्याश्चायमभिसम्बन्धः - इहादितः प्रभृति येन श्रीवर्द्धमानस्वामिनेदमर्थतोऽभिहितं तस्योपकारित्वात्तद्वक्तव्यतां प्रतिपादयितुं तथा पञ्च महाव्रतोपेतेन साधुना पिण्डशय्यादिकं ग्राह्यमतस्तेषां महाव्रतानां परिपालनार्थ भावनाः प्रतिपाद्या इत्यनेन सम्बन्धेनायातेयं चूडेति, अस्याश्चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽयमर्थाधिकारः, तद्यथा - अप्रशस्त भावना परित्यागेन प्रशस्ता भावना भावयितव्या इति, नामनिष्पन्ने निक्षेपे भावनेति नाम, तस्याश्च नामादि चतुर्विधो निक्षेपः, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिनिक्षेपार्थं निर्युक्तिकृदाह द गंधंगतिलाइए सीउन्हविसहणाईसु । भावंभि होइ दुबिहा पसत्थ तह अप्पसत्था य ॥ ३२७ ॥ तत्र 'द्रव्य मिति द्रव्यभावना नोआगमतो व्यतिरिक्ता गन्धाङ्गः - जातिकुसुमादिभिर्द्वव्यैस्तिलादिषु द्रव्येषु या वासना सा द्रव्यभावनेति, तथा शीतेन भावितः शीतसहिष्णुरुष्णेन वा उष्णासहिष्णुर्भवतीति आदिग्रहणाद्व्यायामक्षुण्ण देहो व्यायामसहिष्णुरित्याद्यन्येनापि द्रव्येण द्रव्यस्य या भावना सा द्रव्यभावनेति भावे तु भावविषया प्रशस्ताऽप्रशस्तभेदेन द्विरूपा भावनेति ॥ तत्राप्रशस्तां भावभावनामधिकृत्याह- Estication Intimatinal पाणिहमुसावा अदत्तमेहुणपरिग्गहे चेव । कोहे माणे माया लोभे य हवंति अवसत्था ॥ ३२८ ॥ प्राणिवाकार्येषु प्रथमं प्रवर्त्तमानः साशङ्कः प्रवर्त्तते पश्चात्पौनःपुन्यकरणतया निशङ्कः प्रवर्त्तते, तदुक्तम्- "क तृतीया चूलिका - "भावना" आरब्धाः For Pantry Use Onl ~840 ~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy