SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१७४] दीप अनुक्रम [५०८ ] श्रीआचाराङ्गवृत्तिः (शी०) ॥ ४१७ ॥ “आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], चुडा [२], सप्तैकक [७], उद्देशक [-], मूलं [१७४], निर्युक्तिः [३२५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः अनेकं तं पुण तदन्नमा एसओ थेव ॥ ३२५ ॥ अन्यस्य नामादिषड्विधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यान्यत्रिधा - तदन्यद् अन्यान्यद् आदेशान्यश्चेति द्रव्यपरवशेयमिति । अत्र परक्रियायामन्योऽन्यक्रियायां च गच्छान्तर्गतैर्यतना कर्त्तव्येति, गच्छनिर्गतानां त्वेतया न प्रयोजनमिति दर्शयितुं निर्युक्तिकृदाह जयमाणस्स परो जं करेइ जयणाएँ तत्थ अहिगारो । निष्पडिकम्मस्स उ अन्नमन्नकरणं अजुत्तं तु ॥ ३२६ ॥ ॥ सत्तिकाणं निजुत्सी सम्मत्ता ॥ जयमाणस्सेत्यादि पातनिकयैव भावितार्था । साम्प्रतं सूत्रं तच्चेदम् से भिक्खू वा २ अन्नमन्नकिरियं अज्झत्थियं संसेइयं नो तं सायए २ ॥ से अन्नमन्नं पाए आमजिज्ज वा० नो तं०, सेसं तं चैव, एवं खलु० जइन्नासि ( सू० १७४) चिबेनि ॥ सप्तमम् २-२-७ ॥ अन्योऽन्यस्य- परस्परस्य क्रियां - पादादिप्रमार्जनादिकां सर्वां पूर्वोक्तां क्रियाव्यतिहारविशेषितामाध्यात्मिक सांश्लेषिकीं नास्वादयेदित्यादि पूर्ववशेयं यावदध्ययनसमाप्तिरिति ॥ सप्तममादितश्चतुर्दशं, सप्तैककाध्ययनं समाप्तं, द्वितीया च समाप्ता चूलिका ॥ २-२-७-१० ॥ Jain Estucation Intl For Pantry Use Onl ~839 ~# श्रुतस्कं०२ चूलिका २ अन्यो० ७ ॥ ४१७ ॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy