________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [२], सप्तैकक [६], उद्देशक [-], मूलं [१७३], नियुक्ति: [३२५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१७३]
सचित्ताणि वा कंदाणि वा मूलाणि वा तयाणि वा हरियाणि वा खणित्तु कह्नित्तु वा कडावित्तु वा तेइच्छ आउहाविज नो। तं सा०२ कडवेपणा पाणभूयजीवसत्ता वेयणं वेइंति, एवं खलु समिए सया जए. सेयमिणं मन्निजासि (सू० १७३) त्तिबेमि ॥ छडओ सत्तिकओ ॥२-२-६ ॥ 'से' तस्य साधोः स परः शुद्धनाशुद्धेन वा 'वाम्बलेन' मन्त्रादिसामथ्र्येन चिकित्सा' ब्याध्युपशमम् 'आउद्देत्ति कर्नु-18 मभिलषेत्। तथा स परो ग्लानस्य साधोश्चिकित्साथै सचित्तानि कन्दमूलादीनि 'खनित्वा' समाकृष्य स्वतोऽन्येन वा खानयित्वा चिकित्सां कर्तुमभिलषेत् तच्च 'नास्वादयेत् नाभिलपेन्मनसा, एतच्च भावयेत्-इह पूर्वकृतकर्मफलेश्वरा जीवाः कर्मविपाककृतकटुकवेदनाः कृत्वा परेषां शारीरमानसा वेदनाः स्वतः प्राणिभूतजीवसत्यास्तत्कर्मविपा-18 |कजां वेदनामनुभवन्तीति, उक्तश-"पुनरपि सहनीयो दुःखपाकस्तवायं, न खलु भवति नाशः कर्मणां सचितानाम्।। इति सहगणयित्वा यद्यदायाति सम्यक् , सदसदिति विवेकोऽन्यत्र भूयः कुतस्ते ॥१॥" शेषमुक्तार्थ यावदध्ययनपरिसमाप्तिरिति । षष्ठमादितखयोदर्श सप्तककाध्ययनं समाप्तम् ।।२-१-६-१३॥
दीप अनुक्रम [५०७]
IPL अथ सप्तममन्योऽन्यक्रियाभिधमध्ययनम् । षष्ठानन्तरं सप्तमोऽस्य चायमभिसम्बन्धः-इहानन्तराध्ययने सामा
न्येन परक्रिया निषिद्धा, इह तु गच्छनिर्गतोद्देशेनाभ्योऽन्यक्रिया निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य नामनिष्पन्ने निक्षेपे अन्योऽन्यक्रियेति नाम, तत्रान्यस्य निक्षेपार्थं नियुक्तिकृद् गाथापश्चाद्धेमाह
अत्र एक मुद्रण-दोषः, “२-१-६-१३," तस्य सुध्धि: - २-२-६/१३.( क्योंकि ये दूसरे श्रुतस्कंध की दूसरी चुडा का छट्ठा सप्तैकक है।) द्वितीया चूलिकाया: सप्तमा सप्तसप्तिका- 'अन्योन्य क्रिया'-विषयक
~838~#