SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१७२] दीप अनुक्रम [५०६ ] श्रीआचाराङ्गवृत्तिः (शी०) ॥ ४१६ ॥ *%*% “आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], चुडा [२], सप्तैकक [६], उद्देशक [-], मूलं [१७२], निर्युक्ति: [ ३२५] रामंसि वा उज्जाणंसि वा नीहरिता वा पविसित्ता वा पायाई आमजिज्ज वा प० नो वं साइए | एवं नेयव्वा अन्नमन्नकिरियावि ।। (सू० १७२ ) पर - आत्मनो व्यतिरिक्तोऽन्यस्तस्य क्रिया चेष्टा कायव्यापाररूपा तां परक्रियाम् 'आध्यात्मिकीम्' आत्मनि क्रिय| माणां, पुनरपि विशिनष्टि - 'सांश्लेषिकी' कर्मसंश्लेषजननीं 'नो' नैव 'आस्वादयेत्' अभिलषेत्, मनसा न तत्राभिलाष कुर्यादित्यर्थः तथा न तां परक्रियां 'नियमयेत्' कारयेद्वाचा, नापि कायेनेति । तां च परक्रियां विशेषतो दर्शयति - 'से' तस्य साधोर्निष्प्रतिकर्मशरीरस्य सः 'परः' अन्यो धर्मश्रद्धया पाद रजोऽवगुण्ठिती आमृज्यात् कर्पटादिना, वाशब्दस्तुत्तरपक्षापेक्षः, तन्नास्वादयेनापि नियमयेदिति, एवं स साधुस्तं परं पादौ संबाधयन्तं मर्दयन्तं वा स्पर्शयन्तंरञ्जयन्तं, तथा तैलादिना वक्षयन्तमभ्यञ्जयन्तं वा, तथा लोधादिना उद्धर्त्तनादि कुर्वन्तं, तथा शीतोदकादिना उच्छोलनादि कुर्वाणं तथाऽन्यतरेण सुगन्धिद्रव्येणालिम्पन्तं, तथा विशिष्टधूपेन धूपयन्तं तथा पादात्कण्टकादिकमुद्धरन्तम्, एवं शोणितादिकं निस्सारयन्तं 'नास्वादयेत्' मनसा नाभिलषेत् नापि नियमयेत् — कारयेद्वाचा. कायेनेति । शेषानि कायत्रणगतादीनि आरामप्रवेशनिष्क्रमणप्रमार्जनसूत्रं यावदुत्तानार्थानि ॥ एवममुमेवार्थमुत्तरसप्तकेऽपि तुल्यत्वात्सङ्क्षेपरुचिः सूत्रकारोऽतिदिशति 'एवम्' इति याः पूर्वोक्ताः क्रिया - रजःप्रमार्जनादिकास्ताः 'अन्योऽन्यं' परस्परतः साधुना कृतप्रतिक्रियया न विधेया इत्येवं नेतव्योऽन्योऽन्यक्रिया सप्तैकक इति ॥ किश्व से सिवा परो सुद्धेणं असुद्वेणं वा बडवलेण वा तेइच्छं आउट्टे से० असुद्वेणं वइबलेणं तेइच्छं आउट्टे । से सिया परो गिलाणस्स Jan Education Intemational For Use Onl मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः ~837~# श्रुतस्कं०२ चूलिका २ परक्रि० ६ [ ॥ ४१६ ॥ wwwbrary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy