________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक [-], मूलं [१७४...], नियुक्ति : [३२८] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१७४]
दीप अनुक्रम [५०८]
श्रीआचा- रोत्यादौ तावत्सघृणहृदयः किञ्चिदशुभं, द्वितीय सापेक्षो विमृशति च कार्य च कुरुते । तृतीयं निःशङ्को विगतघृणम- श्रुतस्क०२ राजवृत्तिः Iकन्याकुरुते, ततः पापाभ्यासात्सततमशुभेषु प्ररमते ॥१॥॥ प्रशस्तभावनामाह
चूलिका ३ (सी०) दसणनाणचरित्ते तववेरग्गे य होइ उ पसत्था । जा य जहा ता य तहा लक्षण वुच्छं सलक्खणओ ॥३२९॥ भावनाध्य.
दि दर्शनज्ञानचारित्रतपोवैराग्यादिषु या यथा च प्रशस्तभावना भवति तां प्रत्येकं लक्षणतो वक्ष्य इति ॥ दर्शनभावनार्थमाह॥४१८॥
तित्थगराण भगवओ पवयणपावयणिअइसइहीणं । अभिगमणनमणदरिसणकित्तणसंपूअणाथुणणा ।। ३३०॥ 31 तीर्थकृतां भगवतां प्रवचनस्य-द्वादशाङ्गस्य गणिपिटकस्य, तथा प्रावचनिनाम्-आचार्यादीनां युगप्रधानानां, तथा-18 Cऽतिशयिनामृद्धिमतां-केवलिमनःपर्यायावधिमच्चतुर्दशपूर्वविदां तथाऽऽमोषध्यादिप्राप्तऋद्धीनां यदभिगमनं गत्वा च
दर्शनं तथा गुणोत्कीर्तनं संपूजनं गन्धादिना स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनयाऽनवरतं भाव्यमानया दर्शनशुद्धिर्भवतीति । किञ्चजम्माभिसेयनिक्खमणचरणनाणुप्पया य निब्बाणे । दियलोअभवणमंदरनंदीसरभोमनगरेसं ॥ ३३१॥
अट्ठावयमुजिते गयग्गपयए य धम्मचक्के या पासरहावत्तनगं चमरुप्पायं च वंदामि ॥ ३३२॥ 8 तीर्थकृतां जन्मभूमिषु तथा निष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषु तथा देवलोकभवनेषु मन्दरेषु तथा नन्दीश्वहारद्वीपादी भीमेषु च-पातालभवनेषु यानि शाश्वतानि चैत्यानि तानि वन्देऽहमिति द्वितीयगाथायामन्ते क्रियेति, एव
मष्टापदे, तथा श्रीमदुजयन्तगिरी 'गजाग्रपदे' दशार्णकूटवर्तिनि तथा तक्षशिलायां धर्मचक्रे तथा अहिच्छत्राया
JainEducatinintamational
www.iandituaryam
~841-23