SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [२], सप्तैकक [9], उद्देशक [-1, मूलं [१७१], नियुक्ति: [३२४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचारावृत्तिः (शी०) सूत्रांक कका ॥४१४॥ [१७१] से मि० अहावेगइयाई रूवाई पासइ, तं. गंधिमाणि वा वेडिमाणि वा पूरिमाणि वा संघाइमाणि वा फट्टकम्माणि वा पो- श्रुतस्क०२ त्वकम्माणि वा चित्तक० मणिकम्माणि वा दंतक पत्तछिजकम्माणि वा विविहाणि वा वेढिमाई अनवराई० विरू० चूलिका २ चक्खुबसणपडियाए नो अभिसंधारित्र गमणाए, एवं नायव्वं जहा सदपडिमा सव्वा वाइत्तवजा रुवपडिमावि ।। (सू० | रूपसवै१७१) पञ्चमं सत्तिकयं ॥ २-२-५॥ स भावभिक्षुः क्वचित् पर्यटन्नथैकानि-कानिचिन्नानाविधानि रूपाणि पश्यति, तद्यथा-'प्रथितानि' प्रथितपुष्पादि ४५-(१२) निवर्तितस्वस्तिकादीनि 'वेष्टिमानि' वस्खादिनिर्वतितपुत्तलिकादीनि पूरिमाणि'त्ति यान्यन्तः पूरणेन पुरुषाधाकृतीनि भवन्ति संघातिमानि चोलकादीनि 'काष्ठकर्माणि' रथादीनि 'पुस्तकर्माणि' लेप्यकर्माणि 'चित्रकर्माणि प्रतीतानि 'मणिकर्माणि' विचित्रमणिनिष्पादितस्वस्तिकादीनि, तथा 'दन्तकर्माणि' दन्तपुत्तलिकादीनि, तथा पत्रच्छेद्यकर्माणि, इत्येवमादीनि विरूपरूपाणि चक्षुदर्शनप्रतिज्ञया नाभिसन्धारयेद्गमनाय, एतानि द्रष्टुं गमने मनोऽपि न विदध्यादित्यर्थः । एवं शब्दसप्तककसूत्राणि चतुर्विधातोद्यरहितानि सर्वाण्यपीहायोज्यानि केवलं रूपप्रतिज्ञयेत्येवमभिलापो योज्यः, दोषाश्चात्र प्राग्वत्स[मायोज्या इति ॥ पञ्चमं सप्तैककाध्ययनमादितो द्वादशं समाप्तमिति ॥ २-२-५-१२॥ . दीप अनुक्रम [५०५] ॥४१४॥ अथ षष्ठं परक्रियाभिधं सप्लैककमध्ययनम् । साम्प्रतं पश्चमानन्तरं षष्ठः सप्तैकका समारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तरं रागद्वेषोत्पत्तिनिमित्तप्रतिषेधोऽभिहितः, तदिहापि स एवाम्येन प्रकारेणाभिधीयते इत्यनेन सम्बन्धे द्वितीया चूलिकाया:पष्ठा सप्तसप्तिका- 'परक्रिया-विषयक' ~833~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy