SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१७१] दीप अनुक्रम [५०५ ] आ. सू. ७० “आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], चुडा [२], सप्तैकक [६], उद्देशक [-], मूलं [१७१...], निर्युक्तिः [ ३२५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः Jan Estication Ital नायातस्यास्य नामनिष्यन्ने निक्षेपे परक्रियेत्यादानपदेन नाम, तत्र परशब्दस्य पड़िधं निक्षेपं दर्शयितुं नियुक्तिकारो गाथाऽर्द्धमाह छकं परइकिकं त १ दन्न २ माएस ३ कम ४ बहु ५ पहाणे ६ । पट्टू 'पर' इति परशब्दविषये नामादिः षडिधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यादिपरमेकैकं षड्रिधं भवतीति दर्शयति, तद्यथा-तत्परम् १ अन्यपरम् २ आदेशपरं ३ क्रमपरं ४ बहुपरं ५ प्रधानपर ६ मिति, तत्र द्रव्यपरं तावत्तद्रूपतयैव वर्त्तमानं परमन्यत्तत्परं यथा परमाणोः परः परमाणुः १, अन्यपरं त्वन्यरूपतया परमन्यद् यथा एकाणुकाद् द्व्यणुकत्र्यणुकादि, एवं द्व्यणुकादेकाकत्र्यणुकादि २, 'आदेशपरम्' आदिश्यते - आज्ञाप्यत इत्यादेशः यः कस्यांचि - क्रियायां नियोज्यते कर्मकरादिः स चासौ परश्चादेशपर इति ३, क्रमपरं तु द्रव्यादि चतुर्द्धा तत्र द्रव्यतः क्रमपरमेकप्रदेशिकद्रव्याद् द्विमदेशिकद्रव्यम्, एवं द्व्यणुकात्र्यणुकमित्यादि, क्षेत्रत एकप्रदेशावगाढाद् द्विप्रदेशावगाढमित्यादि, कालत एकसमयस्थितिकाद् द्विसमयस्थितिकमित्यादि, भावतः क्रमपरमेकगुणकृष्णाद्विगुण कृष्णमित्यादि ४, बहुपरं बहुत्वेन परं बहुपरं यद्यस्माद्बहु तद्बहुपरं तद्यथा - "जीवा पुग्गल समया दव्य पएसा व पज्जवा चेव । थोवाणंताणंता विसेस अहिया दुवेऽणता ॥ १ ॥” तत्र जीवाः स्तोकाः तेभ्यः पुद्गला अनन्तगुणा इत्यादि ५, प्रधानपरं तु प्रधानत्वेन परः, द्विपदानां तीर्थकरः चतुष्पदानां सिंहादिः अपदानामर्जुन सुवर्णपनसादिः ६, एवं क्षेत्रकालभावपराण्यपि तत्सरा For Pantry at Use Only ~834 ~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy