SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१७०] दीप अनुक्रम [५०४ ] ****** “आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], चुडा [२], सप्तैकक [४], उद्देशक [-], मूलं [१७०], निर्युक्तिः [३२४] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः रनुपलब्धैर्वा 'न सङ्कं कुर्यात् न रागं गच्छेत् न गा प्रतिपद्येत न तेषु मुह्येत नाध्युपपन्नो भवेत्, एतत्तस्य भिक्षोः सामयं शेषं पूर्ववत्, इह च सर्वत्रायं दोष:- अजितेन्द्रियत्वं स्वाध्यायादिहानी रागद्वेपसम्भव इति, एवमन्येऽपि दोषा ऐहिकामुष्मिकापायभूताः स्वधिया समालोच्या इति ॥ चतुर्थसप्तक काध्ययनमादित एकादशं समाप्तम् ॥ २-२-४-११ ॥ अथ पञ्चमं रूपस सैककमध्ययनम् । चतुर्थसतै ककानन्तरं पञ्चमं समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरं श्रवणेन्द्रियमाश्रित्य रागद्वेषोत्पत्तिर्निषिद्धा तदिहापि चक्षुरिन्द्रियमाश्रित्य निषिध्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य नामनिष्पन्ने निक्षेपे रूपसमैकक इति नाम, तत्र रूपस्य चतुर्धा निक्षेपः, नामस्थापने अनादृत्य द्रव्यभावनिक्षेपार्थ निर्मुक्तिकृद् गाथाऽर्द्धमाह God iठाणाई भावो वन्न कसिणं सभावो य । [दव्वं सहपरिणयं भावो उ गुणा य कित्ती य] ॥ ३२४ ॥ तत्र द्रव्यं नोआगमतो व्यतिरिक्तं पश्च संस्थानानि परिमण्डलादीनि, भावरूपं द्विधा - वर्णतः स्वभावतश्च तत्र वर्णतः कृत्स्नाः पञ्चापि वर्णाः, स्वभावरूपं त्वन्तर्गतक्रोधादिवशात्रूभङ्गललाटनयनारोपणनिष्ठुरवागादिकम् एतद्विपरीतं प्रसनस्येति, उक्तञ्च - "डस्स खरा दिडी उप्पलधवला पसन्नचित्तस्स । दुहियस्स ओमिलायइ गंतुमणस्सुस्सुआ होइ ||१||” सूत्रानुगमे सूत्रं तचेदम् १ खराः पवा] प्रसन्नचित्तस्य । दुःखितस्त्रावम्लायति गन्तुमनस उत्सुका भवति ॥ १ ॥ Jan Estication Intamal द्वितीया चूलिकाया: पंचमा सप्तसप्तिका 'रूप-विषयक' For Party at Use Only ~832~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy