SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [२], सप्तैकक [४], उद्देशक [-], मूलं [१६९], नियुक्ति: [३२३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत 4-564.5 सूत्रांक * [१६९]] दीप अनुक्रम [५०३] CARSCHAUXXAK स भिक्षुरथ कदाचिदेकतरान् कांश्चित् शब्दान् शृणुयात् , तद्यथा-'वप्पाणि वेति वप्रः-केदारस्तदादिङ, तवर्णकाः शब्दा वप्रा एवोक्ताः, वप्रादिषु वा श्रव्यगेयादयो ये शब्दास्तच्छ्रवणप्रतिज्ञया वादीन्न गच्छेदित्येवं सर्वत्रायोज्यम् । अपि च-यावन्महिषयुद्धानीति पापि सूत्राणि सुबोध्यानि ॥ किश्च-स भिक्षु!थमिति-द्वन्द्वं वधूवरादिकं तत्स्थानं वेदि-1 कादि, तत्र श्रव्यगेयादिशब्दश्रवणप्रतिज्ञया न गच्छेत्, वधूवरवर्णनं वा यत्र क्रियते तत्र न गच्छेदिति, एवं हयगजयूधादिस्थानानि द्रष्टव्यानीति ॥ तथा से मि० जाय सुणेइ, तंजहा-अक्खाइयठाणाणि वा माणुम्माणिवट्ठाणाणि वा महताऽऽहयनहगीयवाईयतंतीतलतालतुद्धियपधुप्पवाइयहाणाणि वा अन्न तह. सहाई नो अभिसं० ॥ से भि० जाव सुणेइ, सं०-कलहाणि वा डिवाणि वा - मराणि वा दोरजाणि वा बेर० विरुद्धर० अन्न तह ० सद्दाई नो० ॥ से मि० आव सुणेइ खुड़ियं वारियं परिभुत्तमडियं भलंकियं निबुज्झमाणि पेहाए एर्ग वा पुरिसं वहाए नीणिजमाण पेहाए अन्नयराणि वा तह. नो अमि० ॥ से मि० अन्नयराई विरूव० महासवाई एवं जाणेज्जा तंजहा बहुसगडाणि वा बहुरहाणि वा बहुमिलक्खूणि वा बहुपच्चंताणि वा अन्न तह विरूव० महासवाई कन्नसोयपडियाए नो अभिसंधारिजा गमणाए । से मि० अन्नवराई विरूव० महूरसवाई एवं जाणिज्जा, संजहा-इत्थीणि वा पुरिसाणि वा थेराणि वा डहराणि वा मझिमाणि वा आभरणविभूसिवाणि वा गार्यताणि वा वार्यताणि वा नचंताणि वा हसंताणि वा रमताणि वा मोहंवाणि वा विपुलं असणं पाणं खाइमं साइमं परिमुंजवाणि मा परिभायंताणि वा विछट्टियमाणाणि या विगोक्यमाणाणि वा अन्नय तह विरूव० महु० कन्नसोय० Jain Educatinintamathima wwwandltimaryam ~830~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy