SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [२], सप्तैकक [४], उद्देशक [-], मूलं [१६८], नियुक्ति: [३२३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रुतस्कं०२ चूलिका २ शब्दसप्तकका. सूत्रांक [१६८] दीप अनुक्रम [५०२] 'श्रीआचा भिसन्धारयेद्गमनाच' न तदाकर्णनाय गमनं कुर्यादित्यर्थः, तत्र विततं-मृदङ्गानन्दीझल्लादि, ततं-वीणाविपश्चीबद्धीसकादि- रावृत्तिः सातन्त्रीवाचं, वीणादीनां च भेदस्तन्त्रीसख्यातोऽवसेयः, धनं तु-हस्ततालकंसालादि प्रतीतमेव नवरं लत्तिका-कंशिका गो- (शी०) ट्रहिका-भाण्डानां कक्षाहस्तगतातोचविशेषः 'किरिकिरिया' तेषामेव वंशादिकम्बिकातोय, शुषिरं तु शसवेवादीनि प्रतीतान्येव, नवरं खरमुही-तोहाडिका 'पिरिपिरिय'त्ति कोलियकपुटावनद्धा वंशादिनलिका, इत्येष सूचचतुष्टयसमुदायार्थः ।। किश्च॥४१२॥ से मि० अहावेग० तं० वप्पाणि वा फलिहाणि वा जाव सराणि वा सागराणि वा सरसरपंतियाणि वा अन्न तह विरूव० सद्दाई कण्ण० ॥ से मि० अहावे० त० कच्छाणि वा शूमाणि वा गहणाणि वा वणाणि या वणदुग्गाणि पश्चयाणि वा पब्बयदुग्गाणि वा अन०॥ अहा. त० गामाणि वा नगराणि वा निगमाणि वा रायहाणाणि वा आसमपट्टणसंनियेसाणि वा अन्न तह नो अमि० ।। से मि० अहावे० आरामाणि वा उजाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा समाणि वा पवाणि वा अन्नय० तहा० सहाई नो अभि० ॥ से मि० अहावे. अट्टाणि वा अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्न तह. सहाई नो अमि० ॥ से मि० अहावे. तंजहा–तियाणि वा चउकाणि वा चपराणि वा चउम्मुहाणि वा अन्न तह सद्दाई नो अभि० ॥ से मि० अहावे. तंजहा–महिसकरणहाणाणि वा बसभक० अस्सक० हत्यिक जाव कविजलकरणट्ठा० अन्न तह. नो अभि० ।। से मि० अहावे. तंज० महिसजुद्धाणि वा जाव कविंजलजु० अन्न तह नो अमि०॥ से मि० अहावे तं० जूहियठाणाणि वा हयजू० गयजू० अन्न तह नो अमि० ॥ (सू०१६९) ॥४१२॥ walpatnamang ~829~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy