SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [२], सप्तैकक [२], उद्देशक [-], मूलं [१६४], नियुक्ति: [३२१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत मितः' पञ्चभिः समितिभिः 'सदा' यावदायुस्तावत्संयमानुष्ठाने यतेत, एतदेव च श्रेय इत्येव मन्येतेति ब्रवीमीति पूर्ववत् ॥ [निपीधिकाऽध्ययनं द्वितीयमादितो नवमं समाप्तमिति ॥२-२-२॥ सूत्रांक [१६४] दीप अनुक्रम [४९८] साम्प्रतं तृतीयः सप्तैकका समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरे निषीधिका प्रतिपादिता, तत्र च कथम्भूतायां | भूमावुच्चारादि विधेयमिति, अस्य च नामनिष्पन्ने निक्षेपे उच्चारप्रश्रवण इति नाम, तदस्य निरुत्त्यर्थं नियुक्तिकृदाहINI उच्चवह सरीराओ उचारो पसवइत्ति पासवणं । तं कह आयरमाणस्स होइ सोही न आइयारो ॥३२॥ 15. शरीरादुत्-प्राबल्येन च्यवते-अपयाति चरतीति वा उच्चार:-विष्ठा, तथा प्रकर्षेण श्रवतीति प्रश्रवणम्-एकिका, तच कथमाचरतः साधोः शुद्धिर्भवति नातिचार इति? | उत्तरगाधया दर्शयितुमाह- .. मुणिणा छफायदयावरण सुत्तभणियंमि ओगासे । उच्चारविउस्सग्गो काययो अप्पमत्तेणं ॥३२२ ॥ 'साधुना' षड्जीवकायरक्षणोद्युक्तेन वक्ष्यमाणसूत्रोक्त स्थण्डिले उच्चारप्रश्रवणे विधेये अप्रमत्तेनेति । निर्युक्त्यनुगमानन्तरं सूत्रानुगमे सूत्र, तच्चेदम् से मि० उच्चारपासवणकिरियाए उव्याहिजमाणे सयस्स पायपुंछणस्स असईए तओ पच्छा साहम्मियं जाइजा ।। से मि० से जं पु० डिहं जाणिज्जा सई० तह. थंडिलंसि नो उच्चारपासवणं वोसिरिजा ॥ से मिजं पुण थं० अप्पपाणं जाव भा.मू.६९ संताणयं तह० ० उच्चा० बोसिरिजा ॥ से भि० से जं० अस्सिपडियाए एग साहम्मियं समुहिस्स वा अस्सि० बहवे | द्वितीया चूलिकाया: तृतीया सप्तसप्तिका- 'उच्चार प्रश्रवण-विषयक' ~822~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy