SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [२], सप्तैकक [२], उद्देशक [-], मूलं [१६४], नियुक्ति: [३२०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रुतस्कं०२ चूलिका २ निषि०२ (शी०) सूत्रांक [१६४] दीप अनुक्रम [४९८] श्रीआचा- ख्यायत इति, भावनिषीय नोआगमत इदमेवाध्ययनम् , आगमैकदेशत्वात् , गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रा- राङ्गवृत्तिः नुगमे सूत्रमुच्चारणीयं, तच्चेदम् से मिक्खू वा २ अभिक निसीहिचं फासुर्य गमणाए, से पुण निसीहियं आणिजा-सअंडं तहअफा० नो चेहरसामि ॥ से भिक्खू० अभिकंखेजा निसीहियं गमणाए, से पुण नि० अप्पपाणं अप्पनीयं जाव संशाणयं तह निसीहियं फासुयं ॥४०८।। चेइरसामि, एवं सिजागमेणं नेयव्वं जाव उदयप्पसूयाई । जे तत्य दुवग्गा तिवग्गा चउवग्गा पंचवग्गा वा अभिसंधारिति निसीहियं गमणाए ते नो अन्नमन्नस्स कार्य आलिंगिज वा विलिंगिज वा चुविज वा दंतेहिं वा नहेहिं वा अञ्छिदिन था बुझ्छि०, एयं खलु० जं सबढेहिं सहिए समिए सया जएज्जा, सेयमिण ममिजासि तिमि । (सू० १६४) निसी हियासत्तिक्कयं ॥ २-२-९॥ I स भावभिक्षुर्यदि वसतेरुपहताया अन्यत्र निषीधिका-स्वाध्यायभूमि गन्तुमभिकात, तां च यदि साण्डा यावत्सससन्तानका जानीयात्ततोऽप्रासुकत्वान्न परिगृह्णीयादिति । किश्श-स भिक्षुरल्पाण्डादिकां गृह्णीयादिति ॥ एवमग्यान्यपि सूत्राणि शय्यावन्नेयानि यावद् यत्रोदकप्रसूतानि कन्दादीनि स्युस्तां न गृह्णीयादिति ॥ तत्र गतानां विधिमधिकृत्याहये तत्र साधवो नषेधिकाभूमौ द्वित्राद्या गच्छेयुस्ते नान्योऽन्यस्य 'कार्य' शरीरमालिङ्गयेयुः-परस्परं गात्रसंस्पर्श न कुयुरित्यर्थः, नापि विविधम् अनेकप्रकारं यथा मोहोदयो भवति तथा विलिङ्गेयुरिति, तथा कन्दर्पप्रधाना वसंयोगादिकाः क्रिया न कुर्युरिति, एतत्तस्य भिक्षोः सामग्र्यं यदसौ 'सर्वाथैः' अशेषप्रयोजनैरामुष्मिकैः ‘सहितः समन्वितः तथा 'स ॥ munaltimaryam ~821~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy