SearchBrowseAboutContactDonate
Page Preview
Page 821
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१६३] दीप अनुक्रम [४९७ ] “आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], चुडा [२], सप्तैकक [१], उद्देशक [-], मूलं [१६३], निर्युक्तिः [३२०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः 'विपरिक्रमिष्यामि' परिस्पन्दं करिष्यामि, हस्तपादाद्याकुञ्चनादि करिष्यामीत्यर्थः, तथा तत्रैव सविचारं स्तोकपादादि| विहरणरूपं स्थानं 'स्थास्यामि' समाश्रयिष्यामि, प्रथमा प्रतिमा । द्वितीयायां वाकुञ्चनप्रसारणादिक्रियामबलम्बनं च | करिष्ये न पादविहरणमिति । तृतीयायां त्वाकुञ्चनप्रसारणमेव नावलम्बनपादविहरणे इति । चतुर्थ्यां पुनस्त्रयमपि न विधत्ते, स चैवंभूतो भवति - व्युत्सृष्टः त्यक्तः परिमितं कालं कायो येन स तथा तथा व्युत्सृष्टं केशश्मश्रुलोमनखं येन स तथा, एवंभूतश्च सम्यनिरुद्धं स्थानं स्थास्यामीत्येवं प्रतिज्ञाय कायोत्सर्गव्यवस्थितो मेरुवन्निष्प्रकम्पस्तिष्ठेत्, यद्यपि कश्चिकेशाद्युत्पाटयेत्तथाऽपि स्थानान्न चलेदिति, आसां चान्यतमां प्रतिमां प्रतिपद्य नापरमप्रतिपन्नप्रतिमं साधुमपवदेन्नात्मोत्कर्षे कुर्यान किश्चिदेवजातीयं वदेदिति ॥ प्रथमः ससैककः समाप्तः ॥ २-२-१ ॥ प्रथमानन्तरं द्वितीयः सप्तैककः, सम्बन्धश्चास्य- इहानन्तराध्ययने स्थानं प्रतिपादितं तच्च किंभूतं स्वाध्याययोभ्यं ?, तस्यां च स्वाध्यायभूमौ यद्विधेयं यच्च न विधेयमित्यनेन सम्बन्धेन निपीधिकाऽध्ययनमायातम् अस्य च चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र नामनिष्पन्ने निक्षेपे निपीथिकेति नाम, अस्य च नामस्थापनाद्रव्यक्षेत्र कालभावैः पड़िधो निक्षेपः, नामस्थापने पूर्ववत्, द्रव्यनिषीथं नोआगमतो ज्ञशरीर भव्यशरीरव्यतिरिक्तं यद्रव्यं प्रच्छन्नं क्षेत्रनिषीथं तु ब्रह्मलोकरिष्ठविमानपार्श्ववर्त्तिभ्यः कृष्णराजयो यस्मिन् वा क्षेत्रे तद्व्याख्यायते, कालनिपीर्थं कृष्णरजन्यो यत्र वा काले निषीथं व्या१ निशीथनिषधयोः प्राकृते एकेन निखीइशब्देन वाच्यत्वात् एवं निक्षेपवर्णनं तथा च निधिका निशीधिकेत्युभयमपि संगतमभिधानयोः । Jan Estication Inmatnl द्वितीया चूलिकायाः द्वितीया सप्तसप्तिका 'निषिधिका विषयक' For Party at Use Only ~820~# www.indiary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy