SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [७], उद्देशक [२], मूलं [१६२], नियुक्ति: [३१९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रुतस्कं०२ चूलिका १ अवन०७ | उद्देशः २ सूत्रांक [१६२] ॥४०६॥ अथापरा सप्तमी दीप अनुक्रम [४९६] श्रीआचा- माचार्यादभिकासन्त आचार्या याचन्ते । चतुर्थी पुनरमन्येषां कृतेऽवग्रहं न याचिष्ये अन्यावगृहीते च वरल्यामीति, रामवृत्तिः इयं तु गच्छ एवाभ्युद्यतविहारिणां जिनकल्पाद्यर्थ परिकर्म कुर्वताम् । अधापरा पञ्चमी-अहमात्मकृतेऽवग्रहमवग्रही(शी०) प्यामि न चापरेषां द्विविचतुष्पश्थानामिति, इयं तु जिनकल्पिकस्य । अथापरा पष्ठी-पदीयमवग्रहं ग्रहीष्यामि तदीयमे वोत्कटादिसंस्तारकं ग्रहीष्यामि, इतरथोत्कुटुको वा निषण्णाः उपविष्टो वा रजनी गमिष्यामीत्येषा जिनकल्पिकादेरिति । अथापरा सप्तमी-एव पूर्वोक्ता, नवरं यथासंस्तृतमेव शिलादिकं ग्रहीष्यामि नेतरदिति, शेषमात्मोत्कर्षवर्जनादि पिण्टेष-| Aणावन्नेयमिति ॥ किश्च सुर्य मे आसतेणं भगवया एवमक्खायद खलु थेरेहिं भगवंतेहिं पंचषिदे सग्गहे पन्नत्ते, त० देविंदरगाहे १ रायसगहे २ गाहावाजगद्दे ३ सागारियलग्गद्दे ४ साहम्मिवलम्ग० ५, एवं खलु तस्स भिक्गुस्स भिक्षुणीए वा सामग्गियं (सू० १६२) जगदपडिमा सम्मत्ता ।। अध्ययनं समा सप्तमम् ।। २-१-७-२ ॥ श्रुतं मयाऽऽयुष्मता भगवतवमाख्यातम्-इह खलु स्थविरैर्भगवद्भिः पञ्चविषोऽवग्रहो व्याख्यातः, तद्यथा-देवेन्द्रावग्रह इत्यादि सुखोनेयं यावदुद्देशकसमाप्तिरिति ॥ अवग्रपतिमाख्यं सप्तममध्ययनं समाप्त, तत्समाप्तौ प्रथमाऽऽचारानचूला समाप्ता ॥२-१-७॥ ४०६ wwwandltimaryam ~817~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy