SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [२], सप्तैकक [१], उद्देशक [-1, मूलं [१६२...], नियुक्ति: [३२०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: सप्तसप्तिकाख्या द्वितीया चूला। प्रत सूत्रांक [१६२] दीप अनुक्रम [४९६] उक्तं सप्तममध्ययनं, तदुक्तौ च प्रथमचूलाऽभिहिता, इदानी द्वितीया समारभ्यते, अस्थाश्चायमभिसम्बन्धः-इहान-18 न्तरचूडायां वसत्यवग्रहः प्रतिपादितः, तत्र च कीदृशे स्थाने कायोत्सर्गस्वाध्यायोचारप्रश्रवणादि विधेयमित्येताति-| Mपादनाय द्वितीयचूडा, सा च सप्ताध्ययनात्मिकेति नियुक्तिकृदर्शयितुमाह सत्तिकगाणि इकस्सरगाणि पुब्व भणियं तहिं ठाणं । उद्धट्ठाणे पगयं निसीहियाए तहिं छकं ॥ ३२० ॥ 'सप्तककान्येकसराणी'ति सप्ताध्ययनान्युद्देशकरहितानि भवन्तीत्यर्थः, तत्रापि 'पूर्व प्रथम स्थानाख्यमध्ययनमभिहितमित्यतस्तन्याख्यायते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपकमान्तर्गतो धिकारोऽयम्-किंभूतं साधुना स्थानमाश्रयितव्यमिति, नामनिष्पन्ने तु निक्षेपे स्थानमिति नाम, तस्य च नामादिश्च-2 तुर्धा निक्षेपः, तत्रेह द्रव्यमाश्रित्योर्द्धस्थानेनाधिकारः, तदाह नियुक्तिकारः-अर्द्धस्थाने 'प्रकृत' प्रस्ताव इति, द्वितीयमध्ययनं निशीथिका, तस्याश्च पट्को निक्षेपः, तं च स्वस्थान एव करिष्यामीति । साम्प्रतं सूत्रमुच्चारणीयं, तच्चेदम् से भिक्खू वा० अभिकखेजा ठाणं ठाइत्तए, से अणुपविसिज्जा गाम वा जाव रायवाणि बा, से जं पुण ठाणं जाणिजासहं जाव मकडासंताणयं सं सह ठाणं अफासुर्य अणेस० लाभे संते नो प०, एवं सिजागमेण नेयम्वं जाव उदयपसू P द्वितीया चूलिका- “सप्तसप्तिका" दवितीया चूलिकाया: प्रथमा सप्तसप्तिका- 'स्थान-विषयक' ~818~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy