________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [७], उद्देशक [२], मूलं [१६१], नियुक्ति: [३१९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१६१]
दीप अनुक्रम [४९५]
बरा० जस्स णं भि. अहं प० जग्गिहिस्साभि अन्नेसि च उग्गहे उग्गहिए नो उवलिस्सामि, तणा पडिमा ३ । अहावरा० जस्स णं मि० अहं च. नो उम्गहं उम्गिहिस्सामि, अन्नेसि च उग्गहे उम्गहिए उवल्लिस्सामि, पउत्था पडिमा ४। अहावरा० जस्स णं अहं च खलु अपणो अढाए उग्गहं चउ०, नो दुण्हं नो तिहं नो चहं नो पंचण्ई पंजमा पडिमा ५। अहावरा से मि० जस्स एव उग्गहे उवलिइशा जे तत्थ अहासमन्नागए इकडे बा जाव पलाले तस्स लाभे संवसिजा, तस्स अलाभे उकुटुभो वा नेसजिओ वा विहरिजा, छट्ठा पडिमा ६ । अहावरा सजे मि० अहासंथटमेव उम्गहं जाइजा, तंजहा-पुढविसिलं वा कहसिलं वा अहासंथडमेव तस्स लाभे संते, तस्स अलामे छ० ने० विहरिजा, सत्तमा
पडिमा ७ । इश्वेयासिं सत्तण्हं पडिमाणं अन्नयरं जहा पिंडेसणाए ॥ (सू०१६१) स भिक्षुरागन्तागारादायवग्रहे गृहीते ये तत्र गृहपत्यादयस्तेषां सम्बन्धीन्यायतनानि पूर्वप्रतिपादितान्यतिक्रम्यैतानि च वक्ष्यमाणानि कर्मोपादानानि परिहत्यावग्रहमवग्रहीतुं जानीयात् , अथ भिक्षुः सप्तभिः प्रतिमाभिरभिग्रहविशेषैरवग्रह गृह्णीयात् , तत्रेयं प्रथमा प्रतिमा, तद्यथा-स भिक्षुरागन्तागारादौ पूर्वमेव विपिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्य-1161 थाभूत इति प्रथमा । तथाऽन्यस्य च भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथा-अहं च खवन्येषां साधूनां कृतेऽवग्रह 'गृहीष्यामि' याचिष्ये, अन्येषां वाऽवग्रहे गृहीते सति 'उपालयिष्ये' वत्स्यामीति द्वितीया । प्रथमा प्रतिमा सामान्येन, || इयं तु गच्छान्तर्गतानां साधूनां साम्भोगिकानामसांभोगिकानां चोद्युक्तविहारिणां, यतस्तेऽन्योऽन्या) याचन्त इति । तृतीया त्वियम्-अन्यार्थमवग्रहं याचियेऽन्यावगृहीते तु न स्थास्यामीति, एषा त्वाहालन्दिकानां, यतस्ते सूत्रार्थविशेष
~816~#