SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [9], उद्देशक [१], मूलं [१४७], नियुक्ति: [३१५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ++ प्रत सूत्रांक [१४७] +C दीप अनुक्रम [४८१] ४प्रत्युपेक्षितं गृहीयात्, यतः केवली ब्रूयात्कर्मोपादानमेतत्, किमिति !, यतस्तत्र किश्चित्कुण्डलादिकमाभरणजातं बद्धं लाभवेत, सचिर्त वा किंचिद् भवेत् , अतः साधूनां पूर्वोपदिष्टमेतप्रतिज्ञादिक यद्वखं प्रत्युपेक्ष्य गृहीयादिति ॥ कि से मि० से जं. सह. ससंताणं तहप्प० वत्थं अफा० नो प० ॥ से मि० से जं अप्पडं जाब संताणगं अनलं अथिर अधुर्व अधारणि रोइजतं न रुबइ तह अफा० नो प०॥ से मि० से ० अप्पडं जाव संताणगं अलं विरं धुर्व धारणिजं रोइज्जतं रुमा, तह० वत्वं फासु पडि० ॥ से मि० नो नवए मे वत्येत्तिकटु नो बहुदेसिएण सिणाणेण वा जाव पसिना ॥ से मि० नो नवए मे अत्येत्तिकहू नो बहुदे० सीओदगविवडेण वा २ जाय पहोइजा ॥ से मिक्खू वा २ दुल्भिगंधे मे बत्पित्तिकटु नो बहु० सिणाणेण तहेव बहुसीओ० उस्सि० आलावो ॥ (सू० १४७) स भिक्षुर्यत्पुनः साण्डादिकं वखं आनीयात् तन्न प्रतिगृह्णीयादिति ॥ स भिक्षुर्यत्पुनरेवंभूतं वस्त्रं जानीयात्, तद्यथा-1 अल्याण्डं यावदल्पसन्तानकं किन्तु 'अमलम्' अभीष्टकार्यासमर्थ हीनादित्वात् , तथा 'अस्थिरं' जीर्णम् 'अनुवं' स्व-14 ल्पकालानुज्ञापनात्, तथा 'अधारणीयम्' अप्रशस्तप्रदेशखञ्जनादिकलकाङ्कितस्वात्, तथा चोक्तम्-"चत्तारि देविया |भागा, दो य भागा य माणुसा। आसुरा य दुवे भागा, मज्झे पत्थस्स रक्खसो ॥१॥ देविएसुत्समो लाभो, माणुसेसु। अ मज्झिमो। आसुरेसु अ गेलर्स, मरणं जाण रक्खसे ॥२॥" स्थापना चेयम् । किश्च-"लक्खणहीणो उवही उवणई | १चत्वारो देविका भाषा हीच भागौ च मानुजी । आमुरौ च द्वौ भागी मध्ये वक्षस्य राक्षसौ ॥१॥ दैविकेयूतमो लाभो मानुष्ययोष मध्यमः । आसुरबायोच ग्लानत्वं मरणं जानीहि राक्षसे ॥२॥ २ लक्षणहीम उपधिरुपहन्ति शानदर्शनचारित्राणि. - 7354 www.tanditimaryam ~796~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy