SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [9], उद्देशक [१], मूलं [१४६], नियुक्ति: [३१५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: श्रुतस्कं०२ चूलिका १ प्रत राङ्गवृत्तिः सूत्रांक उद्देशः १ [१४६] दीप अनुक्रम [४८०]] श्रीआचा- वस्त्रमन्वेष्टुं जानीयात् , सद्यथा-'उद्दिष्टं प्राक् सङ्कल्पितं वस्त्रं याचिष्ये, प्रथमा प्रतिमा १, तथा 'प्रेक्षित' दृष्टं सद् वस्त्रं याचिये नापरमिति द्वितीया २, तथा अन्तरपरिभोगेम उत्सरीयपरिभोगेन वा शय्यातरेण परिभुक्तमाय वखं (शी.) ४ग्रहीष्यामीति तृतीया ३, तथा तदेवोत्सृष्टधार्मिक वस्त्रं ग्रहीष्यामीति चतुर्थी प्रतिमेति ४ सूत्रचतुष्टयसमुदायार्थः । ॥ ३९५॥ |आसां चतसृणां प्रतिमानां शेषो विधिः पिण्डैषणावन्नेय इति ॥ किञ्च-स्यात्' कदाचित् 'णम्' इति वाक्यालङ्कारे 'ए तया' अनन्तरोक्तया वस्त्रैषणया वस्त्रमन्वेषयन्तं साधु परो वदेद् , यथा-आयुष्मन् ! श्रमण! त्वं मासादौ गते समागच्छ ततोऽहं वस्त्रादिकं दास्यामि, इत्येवं तस्य न शृणुयात् , शेषं सुगमं यावदिदानीमेव ददस्वेति, एवं वदन्तं साधु परो ब्रूयाद्, यथा-अनुगच्छ तावत्पुनः स्तोकवेलायां समागताय दास्यामि, इत्येतदपि न प्रतिशृणुयाद्, वदेच्चेदानीमेव दद खेति, तदेवं पुनरपि वदन्तं साधु 'परो' गृहस्थो नेताऽपरं भगिन्यादिकमाहूय वदे यथाऽऽनयतद्, वस्त्रं येन श्रमणाय | शादीयते, वयं पुनरात्मार्थं भूतोपमर्दैनापरं करिष्याम इति, एतनकारं वस्त्रं पश्चात्कर्मभयाल्लामे सति न प्रतिगृह्णीयादिति ॥ || तथा स्थायर एवं वदेद्, यथा-स्नानादिना सुगन्धिद्रव्येणाघर्षणादिकां क्रियां कृत्वा दास्यामि, तदेतन्निशम्य प्रतिषेध || विदध्यात्, अथ प्रतिषिद्धोऽष्येचं कुर्यात् , ततो न प्रतिगृह्णीयादिति ॥ एवमुदकादिना धावनादिसूत्रमपि ॥ स परो षदेद्याचितः सन् यथा कन्दादीनि वस्त्रादपनीय दास्यामीति, अत्रापि पूर्ववनिषेधादिकश्चर्च इति ॥ किञ्च-स्थायरो याचितः सन् कदाचिद्वस्त्रे 'निसृजेत् दद्यात्, ते च ददमानमेवं ब्रूयाद्, यथा-स्वदीयमेवाहं वस्त्रमन्तोपान्तेन प्रत्युपेक्षिष्ये, नैवा ॥ ३९५ ॥ ~795~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy