________________
आगम (०१)
प्रत
सूत्रांक [ १४६ ]
दीप
अनुक्रम [४८०]
"आचार" अंगसूत्र - १ (मूलं निर्युक्तिः + वृत्तिः )
श्रुतस्कंध [२. ], घुडा [१]. अध्ययन [५] उद्देशक [१]. मूलं [१४६] निर्युक्तिः [ ३१५] मुनि दीपरत्नसागरेण संकलित..... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
Jan Estication matinal
-
— आउसोति वा भइणित्ति वा! आहरेयं वत्थं समणस्स दाहामो, अवियाई वयं पच्छावि अप्पणो सबट्ठाए पाणाई ४ समारंभ समुद्दिस्स जाब चेइस्लामो, एयप्पगारं निम्पोसं सुधा निसम्म तहपगारं वत्थं अफासु जाव नो पडिगाहिज्जा || सिआ णं परो नेता वइजा आउसोति ! वा २ आहर एयं वत्यं सिणाणे वा ४ आसित्ता वा प० समणस्स णं दाहामो, एयपगारं निग्घोसं सुना नि० से पुव्वामेव आउ० भ० मा एवं तुमं वत्थं सिणाणेण वा जाव पसाहि वा, अभि० एमेव दलयाहि, से सेवं वयंतस्स परो सिणाणेण वा पर्धसित्ता दलज्जा, तहप्प० वत्थं अफा० नो प० ॥ से णं परो नेता वइज्जा० भ० ! आहर एवं वत्थं सीओद्गवियडेण वा २ उच्छोलेत्ता वा पोलेत्ता वा समणस्स णं दाहामो, एय० निग्घोसं तहेव नवरं मा एवं तुमं वत्थं सीओदग० उसि० उच्छोले हि वा पोलेहि वा, अभिरंखसि, सेसं तहेब जाव नो पडिगाहिज्जा ॥ से णं परो ने० आ० भ० ! आहरेयं वत्थं कंदाणि वा जाव हरियाणि वा विसोहित्ता समणस्त णं दाहामो, एय० निग्पोसं तहेव, नवरं मा एयाणि तुमं कंदाणि वा जाब विसोहेहि, नो खलु मे कप्पइ एयप्पगारे वत्थे पडिग्गाहित्तए, से सेवं वयंतस्स परो जाव विसोहित्ता दलइज्जा, तप्प० वत्थं अफासु नो प० ॥ सिया से परो नेता वत्थं निसिरिया, से पुब्बा० आ० भ० ! तुमं चेव णं संतियं वत्थं अंतोअंतेणं पडिलेहिजिस्सामि केवली वूया आ०, बत्तेण बद्धे सिवा कुंडले वा गुणे वा हिरण्णे वा सुवण्णे वा मणी वा जाव रयणावली वा पाणे वा बीए वा हरिए वा, अह भिक्खू णं पु० जं पुव्वामेव वत्थं अंतोअंतेण पडिलेहिज्जा | ( सू० १४६ )
'इत्येतानि' पूर्वोक्तानि वक्ष्यमाणानि वाऽऽयतनान्यतिक्रम्याथ भिक्षुश्चतसृभिः 'प्रतिमाभिः' वक्ष्यमाणैरभिग्रहविशेष
For Parts Only
~794 ~#