SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [9], उद्देशक [१], मूलं [१४७], नियुक्ति: [३१५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक श्रीआचारावृत्तिः (शी०) ॥ ३९६ ॥ [१४७] CAKAKARSA दीप अनुक्रम [४८१] नाणदसणचरित्त" इत्यादि, तदेवंभूतमप्रायोग्यं रोच्यमान' प्रशस्यमानं दीयमानमपि वा दात्रा न रोचते, साधवे न || श्रुतस्क०२ कल्पत इत्यर्थः॥ एतेषां चानलादीनां चतुर्णी पदानां षोडश भङ्गा भवन्ति, तत्राद्याः पञ्चदशाशुद्धाः, शुद्धस्त्वेकः षोडश- चूलिका १ स्तमधिकृत्य सूत्रमाह-स भिक्षुर्यत्पुनरेवंभूतं वस्त्रं चतुष्पदविशुद्धं जानीयात्तच्च लाभे सति गृह्णीयादिति पिण्डार्थः ॥ बखैप०५ किश्च-स भिक्षुः 'नवम्' अभिनवं वखं मम नास्तीतिकृत्वा ततः 'बहुदेश्येन' इषद्बहुंना 'स्नानादिकेन' सुगन्धिद्रव्येणा- उद्देशः १ घृष्य प्रघृष्य वा नो शोभनत्वमापादयेदिति ॥ तथा-स भिक्षुः 'नवम्' अभिनवं वस्त्रं मम नास्तीतिकृत्वा ततस्तस्यैव || 'नो' नैव शीतोदकेन बहुशो न धावनादि कुर्यादिति ॥ अपि च–स भिक्षुर्यद्यपि मलोपचितत्वादुर्गन्धि वस्त्रं स्थात् तथा|ऽपि तदपनयनार्थं सुगन्धिद्रव्योदकादिना नो धावनादि कुर्याद् गच्छनिर्गतः, तदन्तर्गतस्तु यतनया प्रासुकोदकादिना लोकोपघातसंसक्तिभयात् मलापनयनाथ कुर्यादपीति ॥ धौतस्य प्रतापनविधिमधिकृत्याह से भिक्खू वा० अभिकंखिज वत्थं आयावित्तए वा प०, तहप्पगारं वत्थं नो अणंतरहियाए जाव पुढवीए संताणए आयाविज वा प० ॥ से मि० अमि० वत्थं आ० प० त० वत्थं थूणसि वा गिहेलुगंसि वा उसुयालंसि वा कामजलंसि वा अन्नयरे तहप्पगारे अंतलिक्खजाए दुबद्धे दुन्निक्खित्ते अणिकंपे चलाचले नो आ० नो प०॥ से भिक्खू वा० अभि० आयावित्तए वा तह. पत्थं कुकियंसि वा भित्तसि वा सिलसि वा लेलुसि वा अन्नयरे वा तह अंतलि जाव नो आयाविज वा प०॥ से मि० वत्थं आया. ५० तह० वत्वं खंधसि वा मं० मा० पासा. ह. अन्नयरे वा तह. अंतलि. नो आयाविज ||३९६॥ वा०प०॥ से तमायाए एगतमवकमिज्जा २ अहे झामथंडिहंसि वा जाप अन्नवरसि वा तहप्पगारंसि विहंसि पडिले wwwjaanaitimaryam ~797~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy