SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [9], उद्देशक [१], मूलं [१४१], नियुक्ति: [३१५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१४१] दीप अनुक्रम [४७५] खोमियं वा तूलकडं वा, तहपगार वत्थं वा जे निगंथे तरुणे जुगब बलवं अप्पायके थिरसंघयणे से एम वत्थं धारिजा नो बीर्य, जा निगंथी सा पत्तारिसंघाडीओ धारिजा, एग दुह्त्ववित्थार दो तिहत्यवित्थाराओ एगे चहत्यवित्थार, तहप्पगारेहिं वत्येहि असंधिजमाणेहिं, अहं पच्छा एगमेगं संसिविजा ।। (सू० १४१) स भिक्षुरभिकाङ्ग्रेसमन्वेष्टुं तत्र यत्पुनरेवंभूतं वस्त्रं जानीयात्, तद्यथा-'जंगिय'ति जङ्गमोष्ट्राचूर्णानिष्पन्नं, तथा भंगिय'ति नानाभङ्गिकविकलेन्द्रियलालानिष्पन्नं, तथा 'साणय'ति सणवल्कलनिष्पन्नं 'पोत्तगं'ति ताब्यादिपत्रसङ्घातनिपन्नं 'खोमिय'ति कार्पासिक 'तूलकडंति अर्कादितूलनिष्पन्नम्, एवं तथाप्रकारमन्यदपि वस्त्रं धारयेदित्युत्तरेण सम्बन्धः । येन साधुना यावन्ति धारणीयानि तदर्शयति-तत्र यस्तरुणो निम्रन्थः-साधुयौवने वर्त्तते 'बलवान्' समर्थः 'अल्पातङ्कः' अरोगी 'स्थिरसंहनन' ढकायो दृढधृतिश्च, स एवंभूतः साधुरेक वर्ख' प्रावरणं स्वक्त्राणार्थं धारयेत् नो द्वितीयमिति, यदपरमाचार्यादिकृते विभर्ति तस्य स्वयं परिभोगं न कुरुते, यः पुनर्वालो दुर्बलो वृद्धो वा यावदल्पसंहननः स यथासमाधि यादिकमपि धारयेदिति, जिनकल्पिकस्तु यथाप्रतिज्ञमेव धारयेत् न तत्रापवादोऽस्ति । या पुनर्निन्थी सा चतन्त्रः संघाटिका धारयेत्, तद्यथा-एकां द्विहस्तपरिमाणां यां प्रतिश्रये तिष्ठन्ती प्रावृणोति, द्वे त्रिहस्तपरिमाणे, तत्रैकामुज्वलां भिक्षाकाले प्रावृणोति, अपरां बहिभूमिगमनावसर इति, तथाऽपरां चतुर्हस्तविस्तरां समवसरणादौ सर्वेशरीरमच्छादिकां प्रावृणोति, तस्याश्च यथाकृताया अलाभे अथ पश्चादेकमेकेन साई सीम्येदिति ॥ किच से मि० पर अद्धजोयणमेराए वत्थपडिया० नो अमिसंधारिज गमणाए ॥ (सू० १४२) wwwanditimaryam ~790~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy