SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१४२ ] दीप अनुक्रम [४७६ ] श्रीआचा राङ्गवृत्तिः (शी०) ॥ ३९३ ॥ “आचार” - अंगसूत्र -१ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [ ५ ], उद्देशक [१] मूलं [ १४२], निर्युक्तिः [३१५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः स भिक्षुर्वस्त्रार्थमर्द्धयोजनासरतो गमनाय मनो न विदध्यादिति ॥ से मि० से ० अहिंसपडियाए एवं साहम्मियं समुद्दिस्स पाणाई जहा पिंडेसणार भाणिवन्वं ॥ एवं बहवे साहम्मिया एवं साहम्मिणि बहवे साहम्बिणीओ बहवे समणमाहण० तहेव पुरिसंतरकडा जहा पिंडेसणाए || (सू० १४३ ) सूत्रद्वयमाधाकर्मिकोद्देशेन पिण्डेषणावन्नेयमिति ॥ साम्प्रतमुत्तरगुणानधिकृत्याह Jan Estication Intemational से मि० से जं० असंजए भिक्खुपडिवाए कीयं वा धोयं वा रतं वा पठ्ठे वा महं वा संपधूमियं वा तहगारं चत्थं अपुरिसंतरकर्ड जाव नो०, अह पु० पुरिसं० जान पडिगाहिया || (सू० १४४ ) 'साधुप्रतिज्ञया' साधुमुद्दिश्य गृहस्थेन क्रीतधौतादिकं वस्त्रमपुरुषान्तरकृतं न प्रतिगृह्णीयात्, पुरुषान्तरस्वीकृतं तु गृह्णीयादिति पिण्डार्थः ॥ अपि च सेभिक्खू बा २ से जाई पुण बत्वाइं जाणिल्या विरूवरूबाई महणमुलाई, तं० आईणगाणि वा सहिणाणि वा सहिकलाणाणि वा आयाणि वा कायाणि वा खोमियाणि वा दुगुहाणि वा पट्टाणि वा मलयाणि वा पशुनाणि वा अंसुवाणि वाचणंयाणि वा देसरागाणि वा अमिलाणि वा गल्फलाणि वा फालियाणि वा कोयवाणि वा कंबलगाणि वा पावराणिवा, अन्नयराणि वा तह० वत्थाई महणमुलाई लाभे संते नो पडिगाहिज्जा | से मि० इण्णपाउरणाणि वत्याणि जाणिजा, सं० उद्दाणि वा पेसाणि वा पेसलागि वा किण्हमिगाईणगाणि वा नीलमिगाईणगाणि वा गोरसि० कणगाणि For Pantry Use Only ~791 ~# श्रुतस्कं० २ चूलिका १ वस्त्रैष० ५ उद्देशः १ ॥ ३९३ ॥ www.india.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy