________________
आगम
(०१)
प्रत
सूत्रांक
[१३६ ]
दीप
अनुक्रम [४७० ]
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ ३८९ ॥
“आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [४], उद्देशक [२] मूलं [१३६], निर्युक्तिः [ ३१४] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सेभिक्खू वा० जहा वेगइयाई रुवाई पासिज्जा तहावि ताई एवं वइज्जा - तंजहा - ओयंसी ओयंसित्ति वा तेयंसी तेयंसीति वा जसंसी जसंसीद वा बसी बसी वा अभिरूयंसी २ पडिरूवंसी २ पासाइयं २ दरिसणिज्जं दरिसणीयत्ति वा, जे यावने तहपगारा तहष्पगाराहिं भासाई बुझ्या २ नो कुप्पंति माणवा तेयावि तहप्पगारा एयप्पगाराहिं भासाहिं अभिकं भासिया || से मिक्खू वा० जहा वेगइयाई रुवाई पासिज्जा, तंजा - वप्पाणि वा जाव गिहाणि वा, तहावि ताई नो एवं वइया, तंजा— सुक्कडे इ वा सुडुकडे इ या साहुकडे इ वा कलाणे इ वा करणिजे इवा, एयप्पगारं भासं साव जाव नो भासिजा ॥ से भिक्खू वा० जहा वेगईयाई रूबाई पासिज्जा, तंजावप्पाणि वा जाव गिहाणि वा तहावि साई एवं वइजा, तंजहा— आरंभकडे इ वा सावज्जकडे इ वा पयतकडे इ वा पासाइयं पासाइए वा दरिसणीयं दरसणीयंति वा अभिरूवं अभिरुवंति वा पडिरूवं पडिरूवंति वा एयप्पगारं भासं असावळं जाव भासिया || (सू० १३६)
स भिक्षुर्यद्यपि 'एगइयाइ'न्ति कानिचिद्रूपाणि गण्डीपदकुष्ट्यादीनि पश्येत् तथाप्येतानि स्वनामग्राहं तद्विशेषणविशिष्टानि नोच्चारयेदिति, तद्यथेत्युदाहरणोपप्रदर्शनार्थः, 'गण्डी' गण्डमस्यास्तीति गण्डी बदिवोच्छूनगुल्फपादः स गण्डीत्येवं न व्याहर्त्तव्यः तथा कुष्ठ्यपि न कुष्ठीति व्याहर्त्तव्यः एवमपरव्याधिविशिष्टो न व्याहर्त्तव्यो यावन्मधुमेहीति मधुवर्णमूत्रानवरतप्रश्रावीति, अत्र च धूताध्ययने व्याधिविशेषाः प्रतिपादितास्तदपेक्षया सूत्रे यावदित्युक्तम्, एवं छिन्नहस्तपादनासिका कर्णोष्ठादयः, तथाऽन्ये च तथाप्रकाराः काणकुण्टादयः, तद्विशेषणविशिष्टाभिर्वाग्भिरुक्ता उक्ताः कुप्यन्ति मानवास्तांस्तथाप्रकारांस्तथाप्रकाराभिर्वाग्भिरभिकाङ्क्षय नो भाषेतेति । यथा च भाषेत तथाऽऽह-स भिक्षुर्यद्यपि
Jain Estication tytumanl
For Par at Use Only
~783~#
श्रुतस्कं० २ चूलिका १
भाषा० ४
उद्देशः २
॥ ३८९ ॥