SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [४], उद्देशक [२], मूलं [१३६], नियुक्ति: [३१४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक %45-50-4 [१३६] दीप अनुक्रम [४७०] गण्डीपदादिव्याधिप्रस्तं पश्येत्तथाऽपि तस्य यः कश्चिद्विशिष्टो गुण ओजस्तेज इत्यादिकस्तमुद्दिश्य सति कारणे वदेदिति, केशववत्कृष्णश्वशुक्लदन्तगुणोद्घाटनवद्गुणग्राही भवेदित्यथैः ॥ तथा स भिक्षुर्यद्यप्येतानि रूपाणि पश्येत्तद्यथा-वप्रा प्राकारा यावद्गृहाणि, तथाऽप्येतानि नैवं वदेत् , तद्यथा-सुकृतमेतत् सुष्टु कृत्तमेतत् साधु-शोभनं कल्याणमेतत् , कर्तव्यमेवैतदेवंविधं भवद्विधानामिति, एवंप्रकारामन्यामपि भाषामधिकरणानुमोदनात् नो भाषेतेति ॥ पुनर्भाषणीयामाहस भिक्षुर्वप्रादिकं दृष्ट्वाऽपि तदुद्देशेन न किञ्चिद् ब्रूयात्, प्रयोजने सत्येवं संयतभाषया ब्रूयात् , तद्यथा-महारम्भकृतमेतत् सावद्यकृतमेतत् तथा प्रयत्नकृतमेतत् , एवं प्रसादनीयदर्शनादिकां भाषामसावद्या भाषेतेति ॥ से भिक्खू वा २ असणं वा० उवक्सडियं तहाविहं नो एवं वइज्जा, तं० सुकडेत्ति वा सुझुकडे इ वा साहुकडे इ वा कखाणे इ वा करणिजे इवा, एयप्पगारं भासं सावजं जाव नो भासिज्जा ॥ से मिक्खू वा २ असणं वा ४ उपक्सडियं पेहाय एवं वइजा, तं०-आरंभकडेत्ति वा सावजकडेत्ति वा पयत्तकडे इ वा भयं भदेति वा ऊसदं उसड़े इ वा रसियं २ मणुनं २ एयप्पगारं भासं असावजं जाब भासिज्जा ।। (सू० १३७) एवमशनादिगतप्रतिषेधसूत्रद्वयमपि नेयमिति, नवरम् 'ऊसढ'न्ति उच्छ्रितं वर्णगन्धाधुपेतमिति ॥ पुनरभाषणीयामा किश्च से मिक्खू वा भिक्खुणी वा मणुस्सं वा गोणं वा महिसं बा मिर्ग वा पसु वा पक्खि वा सरीसिर्व वा जलचरं वा से तं परिवूढकार्य पेहाए नो एवं बइजा-थूले इ वा पमेइले इ वा बट्टे ३ वा वझे इ वा पाइमे इ वा, एयप्पगारं भासं सा %%%95 % 7- wwwanditimaryam ~784~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy