SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [४], उद्देशक [१], मूलं [१३५], नियुक्ति: [३१४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: * प्रत सूत्रांक राया जयउ वा मा जयत, नो एयपगार भासं भासिज्जा ॥ पन्नवं से भिक्खू वा २ अंतलिक्खेत्ति वा गुम्माणुचरिएत्ति वा समुच्छिए वा निवइए वा पभो वइजा वुट्टबलाहगेत्ति वा, एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गिय जं सव्वदेहिं समिए सहिए सथा जइजासि तिबेमि २-१-४-१ ॥ भाषाध्ययनस्य प्रथमः ।। (सू० १३५) स भिक्षुरेवंभूतामसंयतभाषां न वदेत् , तद्यथा-नभोदेव इति वा गजति देव इति वा तथा विद्युदेवः प्रपृष्टो देवः निवृष्टो देवः, एवं पततु वर्षा मा वा, निष्पद्यतां शस्य मेति वा, विभातु रजनी मेति षा, उदेतु सूर्यो मा वा, जयत्वसौ | राजा मा वेति, एवंप्रकारां देवादिकां भाषां न भाषेत ॥ कारणजाते तु प्रज्ञावान् संयतभाषयाऽन्तरिक्षमित्यादिकया भाषेत, एतत्तस्य भिक्षोः सामग्यमिति ॥ चतुर्थस्य प्रथमोद्देशकः समाप्तः२-१-४-१॥ | [१३५] %%85%252 दीप अनुक्रम [४६९] उक्तः प्रथमोद्देशकः, साम्पतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-दहानन्तरोद्देशके वाच्यावाच्यविशेषोऽभिहितः, तदिहापि स एव शेषभूतोऽभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादिसूत्रम् से मिक्खू वा जहा वेगईयाई रूवाई पासिज्जा तहावि ताई नो एवं वइज्जा, तंजहाडी गंडीति वा कुट्टी कुट्ठीति वा जाव महुमेहुणीति वा हत्यच्छिन्नं हत्यच्छिन्नेत्ति वा एवं पायछिन्नेत्ति वा नकछिण्णेइ वा कण्णछिन्नेइ वा उहछिन्नेति वा, जेयाबन्ने सहपगारा एवप्पगाराहि भासाहि बुझ्या २ कुप्पंति माणवा ते यावि तहप्पगाराहिं भासाहि अभिकख नो भासिज्जा ।। wwwandltimaryam प्रथम चूलिकाया: चतुर्थ-अध्ययनं "भाषाजात",द्वितीय-उद्देशक: आरब्ध: ~782~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy