SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [४], उद्देशक [१], मूलं [१३४], नियुक्ति: [३१४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचारावृत्तिः (शी०) ॥३८८॥ सूत्रांक [१३४] * दीप अनुक्रम [४६८] एअप्पगार भासं सावजं सकिरियं जाव भूओवघाइयं अमिकंख नो भासिज्जा॥ से मिक्खू वा० पुमं आमंतेमाणे आम श्रुतस्कं०२ तिए वा अपडिसुणेमाणे एवं वइजा-अमुगे इ वा आउसोत्ति वा आउसंतारोत्ति वा साबगेत्ति वा उवासगेति वा ध चूलिका १ म्मिएत्ति वा धम्मपिएत्ति वा, एयप्पगारं भासं असावज जाव अभिकंख भासिजा ।। से भिक्खू वा २ इथि आमंतेमाणे भाषा०४ आमंतिए य अप्पडिसुणेमाणे नो एवं वइजा-होली इ वा गोलीति वा इत्थीगमेणं नेयध्वं ॥ से भिक्खू वा २ इत्विं उद्देशः १ आमंतेमाणे आमंतिए य अप्पतिसुणेमाणी एवं बइजा-आउसोत्ति बा भइणित्ति वा भोईति वा भगवईति वा साविगेति वा उवासिएत्ति वा धम्मिएत्ति वा धम्मप्पिएत्ति वा, एयप्पगारं भासं असावजं जाव अभिकख भासिज्जा ।। (सू० १३४) स भिक्षुः पुमांसमामन्त्रयन्नामन्त्रितं वाऽशृण्वन्तं नैवं भाषेत, तद्यथा-होल इति वा गोल इति वा, एतौ च देशान्तरेऽवज्ञासंसूचकी, तथा 'वसुले'त्ति वृषलः 'कुपक्षः' कुत्सितान्वयः घटदास इति वा श्वेति वा स्तेन इति वा चारिक इति वा मायीति वा मृपावादीति वा, इत्येतानि-अनन्तरोतानि त्वमसि तव जनको वा-मातापितरावेतानीति, एवं-18 प्रकारां भाषां यावन्न भाषेतेति ॥ एतद्विपर्ययेण च भाषितव्यमाह-स भिक्षुः पुमांसमामन्त्रयन्नामन्त्रितं वाऽशृण्वन्तमेवं यादू यथाऽमुक इति वा आयुष्मन्निति वा आयुष्मन्त इति वा तथा श्रावक धर्मप्रिय इति, एवमादिकां भाषा भाषे. तेति ॥ एवं त्रियमधिकृत्य सूत्रद्वयमपि प्रतिषेधविधिभ्यां नेयमिति ॥ पुनरप्यभाषणीयामाहसे भि० नो एवं वइजा-नभोदेवित्ति वा गजदेवित्ति वा विज्जुदेवित्ति वा पवुडदे० नियुट्ठदेवित्तए वा पडत चा वास ॥३८८ मा वा पडउ निष्फजउ वा सस्सं मा वा नि० विभाउ वा रयणीमा वा विभाउ उदेउ वा सूरिए मा वा उदेउ सो वा wataneltmanam ~781~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy