________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [४], उद्देशक [१], मूलं [१३३], नियुक्ति: [३१४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१३३]
दीप अनुक्रम
भाव, यथा कपालावस्थायां घटोऽघट इति, तदनेन प्रागभावप्रध्वंसाभावी शब्दस्यावेदिताविति ॥ इदानी चतसृणां|| भाषाणामभाषणीयामाह-स भिक्षु- पुनरेवं जानीयात्, तद्यथा-सत्यां १ मृपा २ सत्याभूषाम् ३ असत्यामृषा ४, तत्र मृषा सत्याभूषा च साधूनां तावन्न वाच्या, सत्याऽपि या कर्कशादिगुणोपेता सा न बाच्या, तां च दर्शयति-सहावद्येन वर्चत इति सावद्या तां सत्यामपि न भाषेत, तथा सह क्रियया-अनर्थदण्डप्रवृत्तिलक्षणया वर्तत इति सक्रिया तामिति तथा 'कर्कशां' चविताक्षरां तथा 'कटुका' चित्तोद्वेगकारिणी तथा 'निष्ठुरां' हक्काप्रधानां परुषां' मर्मोद्घाटनपराम् अण्हयकरिन्ति कर्माश्रवकरीम्, एवं छेदनभेदनकरी यावदपद्रावणकरीमित्येवमादिकां 'भूतोपघातिनी प्राण्युपताप
कारिणीम् 'अभिकालब' मनसा पर्यालोच्य सत्यामपि न भाषेतेति ॥ भाषणीयां त्वाह-स भिक्षुर्या पुनरेवं जानीयात्, दातद्यथा-या च भाषा सत्या 'सूक्ष्मे ति कुशाग्रीयया बुद्ध्या पर्यालोच्यमाना मृषाऽपि सत्या भवति यथा सत्यपि मृगदर्शने |
लुब्धकादेरपलाप इति, उक्तञ्च-"अलिअंन भासिअव्वं अस्थि हु सच्चंपि जं न वत्तव्वं । सच्चंपि होइ अलिअंज परपीडाकरं वयणं ॥१॥" या चासत्यामृषा-आमन्त्रण्याज्ञापनादिका तां तथाप्रकारां भाषामसावद्यामक्रियां यावदभूतोपघातिनी मनसा पूर्वम् 'अभिकाश्य' पर्यालोच्य सर्वदा साधु षां भाषेतेति ॥ किच
से भिक्खू वा पुमं आमंतेमाणे आमंतिए वा अपडिसुणेमाणे नो एवं वइजा-होलित्ति वा गोलित्ति वा वसुलेत्ति वा कुपक्खेत्ति वा पढदासिसि वा साणेत्ति वा तेणित्ति वा चारिएत्ति वा माईत्ति वा मुसाबाइत्ति वा, एयाई तुम ते जणगा वा, १अलीकं न भाषितव्यं अस्लेव सत्यमपि यन्न वक्तव्यम् । सत्यमपि भवस्थतीकं यत् परपीडाकर वचनम् ॥१॥
[४६७]
waleraitram.org
~780~#