SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [४], उद्देशक [१], मूलं [१३२], नियुक्ति: [३१४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रुतस्क०२ चूलिका १ भाषा०४ उदेश सूत्रांक % [१३२] % % श्रीआचा- सोऽहं यदेतद्रवीमि तत्सर्वैरेव तीर्थकृद्भिरतीतानागतवर्तमानैर्भाषितं भाष्यते भाषिश्यते च, अपि चैतानि-सर्वाण्य- राजवृत्तिःप्येतानि भाषाद्रव्याण्यचित्तानि च वर्णगन्धरसस्पर्शवन्ति चोपचयिकानि विविधपरिणामधर्माणि भवन्तीति, एवमाख्यातं (शी०) तीर्थकृद्भिरिति, अत्र च वर्णादिमत्त्वाविष्करणेन शब्दस्य मूर्त्तत्वमावेदितं, न ह्यमूर्त्तस्याकाशादेर्वर्णादयः संभवन्ति तथा GIचयोपचयधर्माणीत्यनेन तु शब्दस्यानित्यत्वमाविष्कृत, विचित्रपरिणामत्वाच्छन्दद्रव्याणामिति ॥ साम्पतं शब्दस्य कृत- ॥३८७॥ कत्वाविष्करणायाह से भिक्खू वा० से जं पुण जाणिज्जा पुचि भासा अभासा भासिजमाणी भासा भासा भासासमयवीइकता पण भासिया भासा अभासा ॥ से भिक्खू वा० से जं पुण जाणिज्जा जा व भासा सच्चा १ जा य भासा मोसा २ आ य भासा सचामोसा २ जा य भासा असञ्चाऽमोसा ४, तहष्पगारं भासं सावज सकिरियं ककसं कदुयं निहुर फरुसं अण्हयकरि ठेयणकरि भेवणकरि परियावणकरि उहवणकरि भूओवधाइयं अमिकंख नो भासिज्जा ।। से भिक्खू वा मिक्खुणी वा से जं पुण जाणिज्जा, जा य भासा सच्चा सुहुमा जा य भासा असञ्चामोसा तहप्पगारं भासं असावज जाव अभूओवधाइयं अभिकख भासं भासिजा ॥ (सू० १३३) स भिक्षुरेवंभूतं शब्दं जानीयात् , तद्यथा-भाषाद्रव्यवर्गणानां वाग्योगनिस्सरणात् 'पूर्व प्रागभाषा 'भाष्यमाणैव' वाग्योगेन निसृज्यमानैव भाषा, भाषाद्रव्याणि भाषा भवति, तदनेन ताल्वोधादिव्यापारेण प्रागसतः शब्दस्य निष्पादनात्स्फुटमेव कृतकत्वमावेदितं, मृस्पिण्डे दण्डचक्रादिनेव घटस्येति, सा वोच्चरितप्रध्वंसित्वाच्छब्दानां भाषणोत्तरकालमप्य दीप अनुक्रम [४६६] C ॥३८७॥ wwwandltimaryam ~779~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy