________________
आगम (०१)
प्रत
सूत्रांक [१३२ ]
दीप
अनुक्रम
[εε]
"आचार" अंगसूत्र - १ (मूलं निर्युक्तिः + वृत्तिः )
श्रुतस्कंध [२. ], घुडा [१]. अध्ययन [४]. उद्देशक [१]. मूलं [१३२] निर्युक्तिः [ ३१४ ] मुनि दीपरत्नसागरेण संकलित..... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
Jan Estication Ital
जिय अदुवा आगओ अदुवा नो आगओ अदुवा एव अदुवा नो एइ अदुवा एहिइ अदुवा नो एहि इत्यवि आगए इfe नो आगए इत्थव इ इत्थवि नो एति इत्यवि पहिति इत्थवि नो एहिति ॥ अणुवीइ निट्टाभासी समियाए संजए भासं भासिज्जा, तंजा— एगवयणं १ दुवयणं २ बहुव० ३ इत्थि० ४ पुरि० ५ नपुंसगवयणं ६ अञ्झत्थव० ७ उबणीयवयणं ८ अवणीयवयणं ९ उवणीयअवणीयव० १० अवणीयडवणीयव० ११ तीयव० १२ पप्पन्नव० १३ अणागयब० १४ पञ्चक्त्रवयणं ९५ परुक्खव० १६, से एगवयणं वईत्सामीति एगवयणं वजा जाव परुक्खववणं वइस्सामीति परुक्खवणं वइजा, इत्थी बेस पुरिसो बेस नपुंसगं वेस एयं वा चेयं अन्नं वा चेयं अणुवीर निट्टाभासी समियाए संजए भासं भासिज्जा, इशेयाई आययणाई उपातिकम्म || अह भिक्खु जाणिना चत्तारि भासज्जायाई, तंजा— सचमेगं पढमं भासजायं १ बीयं मोसं २ तईयं सधामोसं ३ जं नेव सर्व नेव मोसं नेव सच्चामोस असच्चामोसं नाम तं चत्थं भासजायं ४ ॥ से बेमि जे अईया जे य पडुप्पन्ना जे अणागया अरहंता भगवंतो सच्चे ते एयाणि चैव चत्तारि भासनायाई भासिसु वा भाति वा भासिस्संति वा पन्नविंसु वा ३, सव्वाई च णं एयाई अचित्ताणि वण्णमंताणि गंधर्मताणि रसमंताणि फासमंताणि चओवचइयाई विष्परिणामथम्माई भवतीति अक्खायाई ॥ ( सू० १३२)
3
स भावभिक्षुः 'इमान्' इत्यन्तःकरणनिष्पन्नान् इदमः प्रत्यक्षासन्नवाचित्वात्समनन्तरं वक्ष्यमाणान् वाच्याचारा | वागाचाराः - वाग्व्यापारास्तान् श्रुत्वा, तथा 'निशम्य ज्ञात्वा भाषासमित्या भाषां भाषेतोत्तरेण सम्बन्ध इति । तत्र यादृग्भूता भाषा न भाषितव्येति तत्तावद्दर्शयति- 'इमान्' वक्ष्यमाणान् 'अनाचारान्' साधूनामभाषणयोग्यान् पूर्व
For Parts Onl
~776~#