SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१३१] दीप अनुक्रम [-] “आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [२. ], चुडा [१], अध्ययन [ ४ ], उद्देशक [१], मूलं [१३१...], निर्युक्ति: [ ३१३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः श्रीभाचा-व्याणि समश्रेणिविश्रेणिस्थानि भाषात्वेन परिणतानि कर्णशष्कुली विवरप्रविष्टानि गृह्यन्ते तानि चानन्तप्रदेशिकानि राङ्गवृत्तिः द्रव्यतः क्षेत्रतोऽसख्येयप्रदेशावगाढानि कालत एकद्वित्र्यादियावदसङ्ख्येय समयस्थितिकानि भावतो वर्णगन्धरस(शी०) स्पर्शयन्ति तानि चैवंभूतानि ग्रहणजातमित्युच्यन्ते ४ । उक्तं द्रव्यजातं क्षेत्रादिजातं तु स्पष्टत्वान्निर्युक्तिकारण नोकं, तश्चैवंभूतं यस्मिन् क्षेत्रे भाषाजातं व्यावर्ण्यते यावन्मात्रं वा क्षेत्रं स्पृशति तत्क्षेत्रजातम् एवं कालजातमपि, भावजातं तु तान्येवोत्पत्तिपर्यवान्तरग्रहणद्रव्याणि श्रोतरि यदा शब्दोऽयमिति बुद्धिमुत्पादयन्तीति । इह त्वधिकारो द्रव्यभाषाजातेन, द्रव्यस्य प्राधान्यविवक्षया, द्रव्यस्य तु विशिष्टावस्था भाव इतिकृत्वा भावभाषाजातेनाप्यधिकार इति ॥ उद्देशार्थाधिकारार्थमाह- ॥ ३८५ ॥ सच्चेऽवि य वयणविसोहिकारगा तहवि अस्थि उ विसेसो । वयणविभत्ती पढमे उप्पत्ती वज्रणा बीए ॥ ३१४ ॥ यद्यपि द्वावप्युदेशको वचनविशुद्धिकारकौ तथाऽप्यस्ति विशेषः, स चायं प्रथमोदेशके वचनस्य विभक्तिः वचनविभक्तिः -- एकवचनादिषोडशविधवचनविभागः, तथैवंभूतं भाषणीयं नैवंभूतमिति व्यावर्ण्यते, द्वितीयोदेशके तूत्पत्तिः-कोधाद्युत्पत्तिर्यथा न भवति तथा भाषितव्यम् ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्— सेभिक्खू वा २ इमाई वयायाराई सुच्चा निसम्म इमाई अणायाराई अणारियपुन्नाई जाणिज्जा — जे कोहा वा वायं विडंजति जे माणा या० जे मायाए वा० जे लोभा वा वायं विरंजंति जाणओ वा फरुसं वयंति अजाणओ वा फ० सव्यं चेयं साव जिजा विवेगमायाए, धुवं चेयं जाणिजा अधुवं चेयं जाणिज्जा असणं वा ४ लभिय नो उभिय भुंजिय नो भुं For Parts Only प्रथम चूलिकायाः चतुर्थ अध्ययनं “भाषाजात”, प्रथम उद्देशक: आरब्धः ~ 775 ~# श्रुतस्कं० २ चूलिका १ भाषा० ४ उद्देशः १ ॥ ३८५ ॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy