SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१२७] दीप अनुक्रम [४६१] श्रीआचा राङ्गवृत्तिः (शी०) ॥ ३८२ ॥ “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [ ३ ], उद्देशक [३], मूलं [१२७], निर्युक्तिः [३१२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः क्खरिणीओ वा दीहियाओ वा गुंजालियाओ वा सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा नो बाहाओ पगिप्रिय २ जाव निज्झाइना, केवली०, जे तत्थ मिगा वापसू वा पंखी वा सरीसिवा वा सीहा वा जलचरा वा थलचरा वा सहचरा वा सत्ता ते उत्तसिज्ज वा वित्तसिज्ज वा वार्ड वा सरणं वा कंखिज्जा, चारिति मे अयं समणे, अह भिक्खू णं पु० जंनो बाहाओ गिझिय २ निच्झाइबा, तओ संजयामेव आयरिउवज्झाएहिं सद्धिं गामाणुगामं दूइजिज्जा ।। (सू०१२७) स भिक्षुग्रमाड्रामान्तरं गच्छन् यद्यन्तराले एतत्पश्येत्, तद्यथा परिखाः प्राकारान् 'कूटागारान्' पर्वतोपरि गृहाणि, 'नूमगृहाणि' भूमीगृहाणि, वृक्षप्रधानानि तदुपरि वा गृहाणि वृक्षगृहाणि, पर्वतगृहाणि - पर्वतगुहाः, 'रुक्खं वा | चेइअकर्डति वृक्षस्याधो व्यन्तरादिस्थलकं 'स्तूपं वा व्यन्तरादिकृतं तदेवमादिकं साधुना भृशं बाहुं 'प्रगृह्य' उत्क्षिप्य तथाऽङ्गुलीः प्रसार्य तथा कायभवनम्योन्नम्य वा न दर्शनीयं नाप्यवलोकनीयं दोषाश्चात्र दग्धमुपितादौ साधुराशचेताजितेन्द्रियो वा संभाव्येत तत्स्थः पक्षिगणो वा संत्रासं गच्छेत्, एतद्दोषभयात्संयत एव 'दूयेत्' गच्छेदिति ॥ तथास भिक्षुर्ग्रामान्तरं गच्छेत्, तस्य च गच्छतो यद्येतानि भवेयुः, तद्यथा - 'कच्छा:' नद्यासन्ननिम्नप्रदेशा मूलकवालुङ्कादिवाटिका वा 'दवियाणि'त्ति अटव्यां घासार्थं राजकुलावरुद्धभूमयः 'निम्नानि' गर्त्तादीनि 'वलयानि' नद्यादिवेष्टितभूमिभागाः 'गहनं' निर्जलप्रदेशोऽरण्यक्षेत्रं वा 'गुञ्जालिकाः' दीर्घा गम्भीराः कुटिलाः श्लक्ष्णाः जलाशयाः 'सरःपक्कयः' प्रतीताः 'सरःसरःपङ्कयः' परस्परसंउग्नानि बहूनि सरांसीति, एवमादीनि बाह्रादिना न प्रदर्शयेद् अवलोकयेद्वा, यतः ॥ १८२ ॥ केवली ब्रूयात्कर्मोपादानमेतत् किमिति १, यतो ये तत्स्थाः पक्षिमृगसरीसृपादयस्ते त्रासं गच्छेयुः, तदावासितानां वा Jan Estication Intimatinal For Parts Only | श्रुतस्कं० २ चूलिका १ ईर्याध्य०३ उद्देशः ३ ~769 ~# www.indiary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy