SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [३], मूलं [१२७], नियुक्ति: [३१२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१२७] दीप अनुक्रम [४६१] साधुविषयाऽऽशङ्का समुत्सद्येत, अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथा न कुर्यात्, आचार्योपाध्यायादिभिश्च गीतार्थैः सह विहरेदिति ॥ साम्प्रतमाचार्यादिना सह गच्छतः साधोर्विधिमाह से भिक्खू वा २ आयरिउवमा० गामा० नो आयरिबउवझायरस हत्येण वा हत्थं जाव अणासायमाणे तो संजयामेव आयरिउ सद्धि जाप दूइजिना ॥ से मिक्खू वा आय० सद्धिं दूइजमाणे अंतरा से पारिवाहिया उपागच्छिज्जा, ते णं पा० एवं वइमा-आउसंतो! समणा! के तुम्भे ? कओ वा एह ! कहिं वा गच्छिहिह', जे तस्थ आयरिए या उवज्झाए वा से भासिज वा वियागरिज वा, आयरिउवज्झायस्स भासमाणस्स वा वियागरेमाणरस वा नो अंतरा भासं करिजा, तओ० सं० अहाराईणिए वा० दूइजिज्जा ।। से भिक्खू वा अहाराइणियं गामा० दू० नो राईणियस्स हत्येण हत्यं जाव अणासायमाणे तओ सं० अहाराणियं गामा० दू० ॥ से मिक्खू वा २ अहाराइणिों गामाणुगाम दूइज्जमाणे अंतरा से पाडिवाहिया उवागच्छिना, ते णं पाडिपहिया एवं वइजा-आउसंतो! सभणा! के तुन्भे, जे तस्थ सम्पराइणिए से भासिज्ज वा वागरिज वा, राइणियस्स भासमाणस्स वा वियागरेमाणस्स वा नो अंतरा भासं भासिजा, तओ संजयामेव अहाराइणियाए गामाणुगामं दूइजिज्जा ।। (सू० १२८) स भिक्षुराचार्यादिभिः सह गच्छंस्तावन्मात्रायां भूमौ स्थितो गच्छेद् यथा हस्तादिसंस्पर्शो न भवतीति ॥ तथातास भिक्षुराचार्यादिभिः सार्द्ध गच्छन् प्रातिपथिकेन पृष्टः सन् आचार्यादीनतिक्रम्य नोत्तरं दद्यात्, नाष्याचार्यादी जल्पत्यन्तरभाषां कुर्यात्, गच्छंश्च संयत एव युगमात्रया दृष्ट्या यथारलाधिकं गच्छेदिति तात्सयार्थः ॥ एवमुत्तरसू 162 ~770~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy