SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [२], मूलं [१२६], नियुक्ति: [३१२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक बहुउदए बहुजणे बहुजवसे से अप्पभत्ते अप्पुदए अप्पजणे अप्पजवसे ?, एयप्पगाराणि पसिणाणि पुच्छिजा, पवपक पुट्ठो वा अपुट्ठो वा नो वागरिजा, एवं खलु० जं सबटेहिं० ।। (सू० १२६) ॥२-१-३-२ 'से' तस्य भिक्षोरपान्तराले गच्छतः 'प्रातिपथिकाः' संमुखाः पथिका भवेयुः, ते चैवं वदेयुर्यथाऽऽयुष्मन् ! श्रमण ! किम्भूतोऽयं प्रामः ? इत्यादि पृष्टो न तेषामाचक्षीत, नापि तान् पृच्छेदिति पिण्डार्थः, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ 8 तृतीयस्याध्ययनस्य द्वितीयः ॥२-१-३-२ [१२६] दीप अनुक्रम [४६०] OTOS उक्को द्वितीयोद्देशकः साम्प्रतं तृतीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरं गमनविधिः प्रतिपादितः, इहापि स एव प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् से भिक्खू वा गामा दूइजमाणे अंतरा से वष्पाणि वा जाच दरीओ वा जाव कूडागाराणि वा पासायाणि वा नूमगिहाणि वा रुखगिहाणि वा पव्वंयगि रुक्सं वा चेइयकई थूभं वा चेयकई आएसणाणि वा जाव भवणगिहाणि वा नो बाहामो पगिजिाय २ अंगुलिआए उद्दिसिय २ ओगमिय २ उन्नमिय २ निझाइजा, तओ सं० गामा० ॥ से मिक्सू बा० गामा० दू० माणे अंतरा से कच्छाणि वा दवियाणि वा नूमाणि वा वलयाणि वा गहणाणि वा गहणविदुगाणि वणाणि वा वणवि० पन्चयाणि वा पचयवि० अगडाणि वा तलागाणि वा दहाणि वा नईओ या बाबीभो वा wwwandltimaryam प्रथम चूलिकाया: तृतीय-अध्ययनं "ईर्या', तृतीय-उद्देशक: आरब्धः ~768~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy