SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [२], मूलं [१२५], नियुक्ति: [३१२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक उद्देशः २ [१२५] दीप अनुक्रम [४५९] श्रीआचा वा तणाणि वा गहणाणि वा हरियाणि वा अवलंबिय २ उत्तरिजा, जे तत्थ पाढिपहिया उवागफछति ते पाणी जाइजा २, श्रुतस्कं०२ राङ्गवृत्तिः तो सं०अवलंबिय २ उत्तरिजा तओ स० गामा० दू० ॥ से भिक्खू वा० गा. दूइनमाणे अंतरा से जवसाणि वा चूलिका १ (शी०) सगडाणि वा रहाणि वा सचकाणि चा परचकाणि वा से णं वा विरूवरूवं संनिरुद्धं पेहाए सइ परफमे सं० नो उ०, से ईर्याध्य०३ णं परो सेणागओ वइजा आउसंतो! एस णं समणे सेणाए अभिनिवारियं करेइ, से णं वाहाए गहाय आगसह, से णं परो । बाहाहिं गहाय आगसिजा, तं नो सुमणे सिया जाव समाहीए तओ सं० गामा० दू०॥ (सू० १२५) स भिक्षुरुदकादुत्तीर्णः सन् कर्दमाबिलपादः सन्(नो)हरितानि भृशं छित्त्वा तथा विकुब्जानि कृत्वा एवं भृशं पाटयित्वोन्मार्गेण हरितवधाय गच्छेद्-यथैना पादमृत्तिका हरितान्यपनयेयुरित्येवं मातृस्थानं संस्पृशेत्, न चैतत्कुर्याच्छेष सुगममिति ॥स भिक्षुर्यामान्तराले यदि वनादिकं पश्येत्ततः सत्यन्यस्मिन् सङ्कमे तेन ऋजुना पथा न गच्छेद्, यतस्तत्र गतॊदौ निपतन् सचित्तं वृक्षादिकमवलम्बेत, तच्चायुक्तम् , अथ कारणिकस्तेनैव गच्छेत् , कथश्चित्पतितश्च गच्छगतो वयादितकमायवलम्ब्य प्रातिपथिकं हस्तं वा याचित्वा संयत एवं गच्छेदिति । किञ्च-स भिक्षुर्यदि ग्रामान्तराले 'यवस' गोधूमा दिधान्यं शकटस्कन्धावारनिवेशादिकं वा भवेत् तत्र बहुपायसम्भवात्तन्मध्येन सत्यपरस्मिन् पराक्रमे न गच्छेत्, शेष है। सुगममिति ॥ तथा W ॥३८१॥ से मिक्खू बा० गामा० दूइज्जमाणे अंतरा से पाडिबहिया उचागच्छिज्जा, ते णं पाडिवहिया एवं वइजा-आउ० समणा! केवइए एस गामे वा जाव रायहाणी वा केवईया इत्थ आसा हत्थी गामपिंडोलगा मणुस्सा परिवसंति ! से बहुभसे Swatantram.org ~767~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy