SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [२], मूलं [१२४], नियुक्ति: [३१२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१२४] दीप अनुक्रम [४५८] उदउल्लेग वा २ कारण दगतीरए चिद्विज्जा ॥ से भि० उखल्लं वा कार्य ससिक कार्य नो आमजिज वा नो० अह पु० विगोदए मे काए छिन्नसिणेहे तहप्पगारं कार्य आमजिज बा० पयाविज वा तओ सं०गामा० दूइ०॥ (सू० १२४) 'तस्य' भिक्षोामान्तरं गच्छतो यदा अन्तराले जानुदनादिकमुदकं स्यात्तत ऊवेकायं मुखवखिकया अध:कार्य च रजोहरणेन प्रज्योदकं प्रविशेत् , प्रविष्टश्च पादमेकं जले कृत्वाऽपरमुत्क्षिपन् गच्छेत्, न जलमालोडयता गन्तव्यमित्यर्थः, 'अहारियं रीएजत्ति यथा ऋजु भवति तथा गच्छेन्नार्दवितर्दै विकारं वा कुर्वन् गच्छेदिति ॥ स भिक्षुर्यथाऽऽर्यमेव गच्छन् महत्युदके महाश्रये वक्षःस्थलादिप्रमाणे जङ्घातरणीये नदीहूदादौ पूर्वविधिनैव कार्य प्रवेशयेत्, प्रविष्टश्च यधुपकरण निर्वाहयितुमसमर्थस्ततः सर्वमसारं वा परित्यजेत् , अथैवं जानीयाच्छक्तोऽहं पारगमनाय ततस्तथाभूत एव | गच्छेत् , उत्तीर्णश्च कायोत्सर्गादि पूर्ववत्कुर्यादिति ॥ आमर्जनप्रमार्जनादिसूत्र पूर्ववन्नेयमिति ॥ साम्प्रतमुदकोत्तीर्णस्य | गमनविधिमाह से भिक्खू वा० गामा दूइजमाणे नो मट्टियागएहि पाएहिं हरियाणि लिंदिय २ विकुजिय २ विफालिय २ उम्मग्गेण हरियवहार गरिछज्जा, जमेयं पापहिं मट्टियं खिप्पामेव हरियाणि अवहरंतु, माइट्ठाणं संफासे, नो एवं करिजा, से पुवामेव अप्पहरियं मर्ग पडिलहिज्जा तओ० सं० गामा० ॥ से भिक्खू वा २ गामाणुगामं दूइज्जमाणे अंतरा से वप्पाणि वा फ० पा० तो० अ० अग्गलपासगाणि वा गडाओ वा दरीओ वा सइ परकमे संजयामेव परिकामिजा नो उज्जु०, फेवली, से तत्व परकममाणे पयलिज्ज वा २, से तत्थ पयलमाणे वा २ रुक्खाणि वा गुच्छाणि वा गुम्माणि वा लयाओ वा वाल्लीओ ~766~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy