SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [२], मूलं [१२२], नियुक्ति: [३१२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचारावृत्तिः (शी०) सूत्रांक [१२२] ॥ ३८॥ दीप स भिक्षुरुदके प्लवमानो हस्तादिकं हस्तादिना 'नासादयेत्' न संस्पृशेद् , अकायादिसंरक्षणार्थमिति भावः, ततस्तथा तस्कर कुर्वन् संयत एवोदकं प्लवेदिति ॥ तथा-स भिक्षुरुदके प्लवमानो मज्जनोन्मज्जने नो विदध्यादिति (शेष ) सुगममिति चलिका |किञ्च स भिक्षुरुदके प्लवमानः 'दौर्बल्यं श्रमं प्रामुयात् ततः क्षिप्रमेवोपधिं त्यजेत् तद्देशं वा विशोधयेत्-त्यजेदिति, नैवोप- योजन धावासक्तो भवेत् । अथ पुनरेवं जानीयात् 'पारए सित्ति समर्थोऽहमस्मि सोपधिरेवोदकपारगमनाय ततस्तसमावुद-IIFIRS कादुत्तीर्णः सन् संयत एवोदकाइँण गलद्विन्दुना कायेन सस्निग्धेन वोदकतीरे तिष्ठेत्, तत्र चेयोपथिकां च प्रतिकामेत् ॥ न चैतत्कुर्यादित्याह-स्पष्ट, नवरमत्रेयं सामाचारी-यदुदका वस्त्रं तत्स्वत एव यावन्निष्पगलं भवति | तावदुदकतीर एव स्थेयम् , अथ चीरादिभयागमनं स्यात्ततः प्रलम्बमानं कायेनास्पृशता नेयमिति ॥ तथा से भिक्खू वा गामाणुगामं दूइजमाणे नो परेहिं सद्धिं परिजविय २ गामा० दूइ०, तओ० सं० गामा० दूइ०॥(सू०१२३) कण्ठयं, नवरं 'परिजवियर'त्ति परैः सार्द्ध भृशमुल्लापं कुर्वन्न गच्छेदिति ॥ इदानीं जङ्गासंतरणविधिमाह से मिक्खू वा गामा० दू० अंतरा से जंघासंतारिमे उद्गे सिया, से पुवामेव ससीसोपरियं कार्य पाए य पमजिला २ एगं पायं जले किचा एनं पायं थले किवा तओ सं० उदगंसि आहारियं रीएजा ॥ से मि० आहारियं रीयमाणे नो हत्येण हत्यं जाव अणासाथमाणे तओ संजयामेव जंघासंतारिने उदए अहारियं रीएजा ।। से भिक्खू पा० जंघासंतारिमे उदए अहारिय रीयमाणे नो सायावठियाए नो परिदाहपडियाए महामहालयसि उदयसि कार्य विलसिज्जा, सओ संजयामेव ॥ ३८०॥ जंघासंतारिमे उदए अहारिय रीएज्जा, अह पुण एवं जाणिज्दा पारए सिया उद्गाओ तीरं पाउणिचए, तो संजयामेव अनुक्रम [४५६] wataneltmanam ~765~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy