SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [२], मूलं [१२१], नियुक्ति: [३१२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१२१] दीप अनुक्रम स परः 'णम्' इति वाक्यालङ्कारे नौगतस्तत्स्थं साधुमुद्दिश्यापरमेवं ब्रूयात् , तद्यथा-आयुष्मन् ! अयमत्र श्रमणो भाण्डवनिश्चेष्टत्वाद् गुरुः भाण्डेन बोपकरणेन गुरुः, तदेनं च बाहुयाहं नाव उदके प्रक्षिपत यूयमित्येवंप्रकारं शब्दं श्रुत्वा तथाऽन्यतो वा कुतश्चित् 'निशम्य' अवगम्य 'सः' साधुर्गच्छगतो निर्गतो वा तेन च चीवरधारिणैतविधेय-क्षिप्रमेव चीवराण्यसाराणि गुरुत्वान्निवाहितुमशक्यानि च 'उद्वेष्टयेत्' पृथक् कुर्यात्, तद्विपरीतानि तु 'निर्वेष्टयेत्' सुवद्धानि कु-18 र्यात् , तथा 'उप्फेसं वा कुजत्ति शिरोवेष्टनं वा कुर्याद् येन संवृतोपकरणो निर्व्याकुलत्वात्सुखेनैव जलं तरति, तांश्च | |धर्मदेशनयाऽनुकूलयेत्, अथ पुनरेवं जानीयादित्यादि कण्ठ्यमिति ॥ साम्प्रतमुदकं प्लवमानस्य विधिमाह से मिक्खू वा० उदगंसि पवमाणे नो हत्थेण ह्त्वं पाएण पायं काएण कार्य आसाइजा, से अणासायणाए अणासायमाणे सओ सं० उदगंसि पविजा ।। से मिक्खू वा० उद्गंसि पवमाणे नो उम्मुग्गनिमुग्गियं करिजा, मामेयं उदगं कन्ने वा अच्छीमु वा नकसि वा मुहंसि वा परियावजिजा, तओ० संजयामेव उद्गंसि पविजा ॥ से भिक्खू वा उदगंसि पवमाणे दुबलियं पाउणिज्जा खिप्पामेव उवहिं विगिंचिज वा विसोहिज वा, नो चेव णं साइजिजा, अह पु० पारण सिचा उद्गाओ तीरं पाउणित्तए, तओ संजयामेव उदउल्लेण वा ससिणद्वेण वा कारण उदगतीरे चिडिजा ॥ से भिक्खु वा० उदउहा वा २ कार्य नो आमजिजा वा णो पमजिजा वा संलि हिजा वा निलिहिना वा उब्वालिज्जा वा उव्वट्टिजा वा 'आयाविज वा पया०, अह पु० विगओदओ मे काए छिन्नसिणेहे काए तहप्पगारं कार्य आमजिज वा पयाविज वा तओ सं० गामा० दूइजिज्जा ।। (सू० १२२) [४५५] CCC wwwandltimaryam ~764~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy