________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [२], मूलं [१२०], नियुक्ति: [३१२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रुतस्कं०२
प्रत
चूलिका १
सूत्रांक
र्याध्य०३ उद्देशः २
[१२०]]
दीप अनुक्रम [४५४]
श्रीआचा- उक्तः प्रथमोद्देशकोऽधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानम्तरोद्देशके नावि व्यवस्थितस्य विधि- रावृत्तिःरभिहितस्तदिहापि स एवाभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्(शी०) से णं परो गाया आउसंतो! समणा एवं ता तुमं छत्तर्ग वा जाव चम्मछेयणगं वा गिहाहि, एयाणि तुम विरूवरूवाणि
सत्यजायाणि धारेहि, एवं ता तुमं दारगं वा पजेहि, नो से तं० ।। (सू० १२०) ॥३७९॥
| सः 'पर' गृहस्थादिर्नावि व्यवस्थितस्तत्स्थमेव साधुमेवं ब्रूयात्, तद्यथा-आयुष्मन् ! श्रमण ! एतन्मदीयं तावच्छ-1 त्रकादि गृहाण, तथैतानि 'शखजातानि' आयुधविशेषान् धारय, तथा दारकाद्युदर्क पायय, इत्येतां 'परिज्ञां' पार्थनां | परस्य न शृणुयादिति ॥ तदकरणे च परः प्रद्विष्टः सन् यदि नावः प्रक्षिपेत्तत्र यक्कतेंव्यं तदाह
से गं परो मावागए मावागवं वरना आउसंतो! एस णं समणे नावाए भंडभारिए भवइ, से णं बाहाए गहाय ना. वाओ उदगंसि पक्खिविना, एयप्पगारं निग्धोसं सुच्चा निसम्म से 2 चीवरधारी सिया सिप्पामेव चीवराणि उज्वेटिन वा निवेढिज वा उप्फेस वा करिजा, अह० अमिकतकूरकम्मा खलु बाला वाहाहिं गहाय ना० पक्विविजा से पुच्चामेव वजा-आउसंतो! गाहावई मा मेत्तो बाहाए गहाय नावाओ उदगंसि पक्खिवह, सयं चेव णे अहं गावामी उदगंसि ओगाहिस्सामि, से णेवं वयंत परो सहसा बलसा बाहाहिं ग० पक्खिविज्जा तं नो सुमणे सिया नो दुम्मणे सिया नो उचावयं मणं नियंछिजा नो तेसिं वालाणं धायाए वहाए समुडिजा, अप्पुस्सुए जाब समाहीए तो सं० उदगंसि पविज्ञा ॥ (सू० १२१)
ESCष्ट्र
॥३७९॥
wataneltmanam
~763~#