________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [१], मूलं [११९], नियुक्ति: [३१२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
दीप अनुक्रम [४५३]
नावाए उदय हत्येण वा पाएण वा मत्तेण वा पढिमाहेण वा नावाउस्सिंचणेण वा उम्सिचाहि, नो से तं० सेणं परो० समणा! एवं तुर्म नावाए पत्सिग हत्येण वा पाएण वा बाहुणा वा करुणा वा उदरेण वा सीसेण वा कारण वा परिसंचणेण वा लेण वा मट्टियाए या कुसपत्तएण वा कुविंदरण वा पिहेहि, नो से तं० ॥ से भिक्खू वा २ नावाए उत्तिंगेण उदयं आसवमाणं पेहाए उवरुवरि नावं कालावेमाणि पेहाए नो परं उबसंकमित्तु एवं बूया-आउसंतो! गाहावइ एवं ते नावाए उदयं उत्तिगण आसबह उवरुवार नावा वा कजलावेइ, एयप्पगारं मणं वा वायं वा नो पुरो कट्ठ विहरिजा अपुस्मुए अपहिलेसे एगतगएण अप्पाणं विउसेज्जा समाहीए, तो सं० नावासंतारिमे व्यउदए आहारियं रीइजा, एवं खलु सया जइ
जासि तिबेमि ॥ इरियाए पढमो उद्देसो (सू० ११९) २-१-३-१ ॥ स्पष्टं, नवरं नो नावोऽप्रभागमारुहेत् निर्यामकोपद्वसम्भवात् , नावारोहिणां वा पुरतो नारोहेत्, प्रवर्तनाधिकरणसम्भवात् , तत्रस्थश्च नौव्यापारं नापरेण चोदितः कुर्यात्, नाप्यन्य कारयेदिति । 'उत्तिगं'ति रन्ध्र 'कज्जलावेमाण'ति प्लाव्यमानम् 'अप्पुस्मए'त्ति अविमनस्कः शरीरोपकरणादौ मूर्छामकुर्वन् तस्मिंश्चोदके नावं गच्छन् 'अहारिय'मिति यथाऽऽयं भवति तथा गच्छेद्, विशिष्टाध्यवसायो यायादित्यर्थः, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ तृतीयस्याध्ययनस्य प्रथमोद्देशकः समाप्तः २-१-३-१॥
MESSAGESCRECTOR
बा.सू.६४
NI
wwRatnanag
प्रथम चूलिकाया: तृतीय-अध्ययनं "ईर्या', द्वितीय-उद्देशक: आरब्ध:
~762~#