SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [११८] दीप अनुक्रम [४५२] श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३७८ ॥ "आचार" अंगसूत्र - १ (मूलं निर्युक्तिः + वृत्तिः ) श्रुतस्कंध [२.], चुडा [१], अध्ययन [ ३ ], उद्देशक [१] मूलं [१९८ ], निर्युक्तिः [ ३१२] मुनि दीपरत्नसागरेण संकलित..... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः - गा० तिरियगामि० परं जोयणमेराए अद्धजोयणमेराए अप्पतरे वा भुज्जतरे वा नो दूरुहिज्जा गमणाए । से भिक्खू वा० पुण्यामेव तिरिच्छसंपादनं नावं जाणिज्ञा, जाणित्ता से तमायाए एतमवकमिज्जा २ भण्डगं पडिलेहिजा २ एमओ भोयणभंडगं करिजा २ ससीसोवरियं कार्य पाए पनिया सागारं भतं पञ्चवखाइजा, एगं पार्थ जले किया एवं पायं थले किया तो सं० नावं दूरुहिजा ।। ( सू० ११८ ) स भिक्षुर्ग्रामान्तराले यदि नौसंतार्यमुदकं जानीयात्, नावं चैवंभूतां विजानीयात्, तद्यथा - 'असंयतः ' गृहस्थो भिक्षुप्रतिज्ञया नावं क्रीणीयात् अन्यस्मादुच्छिन्नां वा गृह्णीयात् परिवर्तनां वा कुर्यात् एवं स्थलाद्यानयनादिक्रियोपेतां नावं ज्ञात्वा नारुहेदिति शेषं सुगमम् ॥ इदानीं कारणजाते नावारोहणविधिमाह — सुगमम् ॥ तथा 3 से भिक्खू बा० नावं दुरूहमाणे नो नावाओ पुरओ दुरूहिजा नो नावाओ मन्नाओ दुरूहिजा नो नावाओ मजाओ दुखहिजा नो बाहाओ परिज्झिय २ अंगुलियाए उद्दिसिय २ ओणमिय २ उन्नमिय २ निज्झाइज्जा से णं परो नावागओ नावागयं वइज्जा आउसंतो !- समणा एवं ता तुमं नावं उक्तसाहिज्जा वा बुक्कसाहि वा खिवाहि वा रज्जूवाए वा गहाय आकासाहि नो से तं परिनं परिजाणिवा, तुसिणीओ उवेहिज्जा से णं परो नावागओ नावाग० वइ० आउसं० नो संचाएसि तुमं नाव उक्कत्ति वा ३ रज्जूयाए वा गहाय आकसितए वा आहर एवं नावाए रज्जूयं सयं चेत्र णं वयं नावं उक्कसिस्सामो वा जाव रज्जूए वा गहाय आकसिस्सामो, नो से वं प० सुसि० । से णं प० आउसं० एवं ता तुमं नावं आलितेण वा पीढएण वा वंसेण वा वलएण वा अवलुरण वा बाहेहि नो से तं प० तुसि० से णं परो० एवं ता तुमं 1 Jan Estication matinal For Parts Onl ~761~# श्रुतस्कं० २ चूलिका १ ईष० २ उद्देशः १ ॥ ३७८ ॥ www.india.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy