SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१०८ ] दीप अनुक्रम [४४२] "आचार" अंगसूत्र - १ (मूलं निर्युक्तिः + वृत्तिः ) - श्रुतस्कंध [२.], चुडा [१], मुनि दीपरत्नसागरेण संकलित Jan Estication matinal www... अध्ययन [ २ ], उद्देशक [३] मूलं [१०८ ], निर्युक्तिः [ ३०४ ] आगमसूत्र [०१], अंग सूत्र- [ ०१] “ आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः से भिक्खू वा० बहु० संघरिता अभिकंखिजा बहुफासुए सिज्जासंधारण दुरुहिताए । से भिक्खू० बहु० दुरूहमाणे पुन्वामेव सीसोरिय कार्य पाए पक्षिय २ तओ संजयामेव बहु० दुरुहिता तओ संजयामेव बहु० सइजा || (सू० १०८) से इत्यादि स्पष्टम् । इदानीं सुप्तविधिमधिकृत्याह सेभिक्खू वा० बहु० सयमाणे नो अन्नमन्नस्स हत्येण हत्थं पाएण पायं कारण कार्य आसाइजा, से अणासायमाणे तभ संजयामेव बहु० सइया ।। से भिक्खू वा उस्तासमाणे वा नीसासमाणे वा कासमाणे वा छीयमाणे वा जंभायमाणे वा उडो वा वायनस वा करेमाणे पुष्वामेव आसयं वा पोसयं वा पाणिणा परिपेहित्ता तओ संजयामेव ऊससिज्जा वा जाव वायसगं वा करेजा ।। (सू० १०९ ) निगदसिद्धम्, इयमत्र भावना-स्वपद्भिर्हस्त मात्र व्यवहितसंस्तारकैः स्वप्तव्यमिति ॥ एवं सुप्तस्य निःश्वसितादिविधिसूत्रमुत्तानार्थ, नवरम् ' आसयं वत्ति आस्यं 'पोसयं वा' इत्यधिष्ठानमिति । साम्प्रतं सामान्येन शय्यामङ्गीकृत्याह से भिक्खू वा० समा गया सिना भविजा विसमा वेगया सि० पवाया वे निवाया वे० ससरक्खा वे० अप्पससरक्खा वे० सद्समसगा वेगया अप्पदंसमसगा० सपरिसाडा वे० अपरिसाडा० सउवसग्गा वे० निरुवसग्गा वे० तहष्पगाराहिं सिनाहं संविजमाणाहिं परमहियतरागं विहारं विहरिजा तो किंचिवि गिलाइजा, एवं खलु० जं सव्वद्वेहिं सहिए सयाजएत्तिबेमि (सू० ११० ) २-१-२-२ ।। For Pantry Use Only अत्र यत् २-१-२-२ लिखितं, तत् मुद्रण दोषः | (यहाँ २/१/२/३ होना चाहिए, क्योंकि दूसरे श्रुतस्कंध की पहेली चुडा के दूसरे अध्ययन का ये तीसरा उद्देश समाप्त हुआ है। ~752~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy