SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [३], मूलं [१०५], नियुक्ति: [३०४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रुतस्कं०२ चूलिका १ सूत्रांक शय्यष०२ उद्देशः ३ [१०५]] दीप अनुक्रम [४३९] श्रीआचा- से भिक्खू० अभिकसिना सं० से जं० अल्पंहं० तहप्पगारं० संथारगं पडिले हिय २ ५०२ आयाधिय २ विहुणिय २ राङ्गवृत्तिः तओ संजयामेव पञ्चप्पिणिज्जा ॥ (सू०१०५) (शी०) सुगमम् । साम्प्रतं वसती वसतां विधिमधिकृत्याह से भिक्खू वा समाणे वा वसमाणे वा गामाणुगार्म दूइज्जमाणे वा पुष्यामेव पन्नस्स उधारपासवणभूमि पडिलेहिज्जा, के॥ ३७३॥ बली बूया आयाणमेयं-अपडिलेहियाए उच्चारपासवणभूमीए, से भिक्खू वा० राओ वा बियाले था उच्चारपासवर्ण परिहवेमाणे पयलिज वा २, से तत्थ पवलमाणे वा २ हत्थं वा पायं वा जाव लूसेजा व पाणाणि वा ४ ववरोविजा, अह भिक्खू णं पु० जं पुवामेव पन्नस्स उ० भूमि पडिलेहिजा ।। (सू० १०६) || सुगम, नवरं साधूनां सामाचार्येषा, यदुत-विकाले प्रश्रवणादिभूमयः प्रत्युपेक्षणीया इति ॥ साम्प्रतं संस्तारक मिमधिकृत्याह से भिक्खू वा २ अभिकखिजा सिज्जासंथारगभूमि पडिलेहित्तए नन्नत्थ आयरिएण वा उ० जाव गणावच्छेएण वा बालेण वा युरेण वा सेहेण वा गिलाणेण वा आएसेण वा अंतेण वा मझेण वा समेण वा विसमेण वा पवारण वा निवाणए वा, तओ संजयामेव पडिलेहिय २ पमज्जिय २ तओ संजयामेव वहुफासुर्य सिज्जासंथारगं संथरिजा ।। (सू० १०७) ISI स भिक्षुराचार्योपाध्यायादिभिः स्वीकृतां भूमि मुक्त्वाऽन्यां स्वसंस्तरणाय प्रत्युपेक्षेत, शेष सुगम, नवरमादेशः प्राघूर्णक इति, तथाऽन्तेन येत्यादीनां पदानां तृतीया सप्तम्यर्थ इति ॥ इदानीं शयनविधिमधिकृत्याह wataneltmanam ~751~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy