________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [३], मूलं [१०१], नियुक्ति: [३०४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१०१]
दीप अनुक्रम [४३५]
पाइयांस्तु विशेषः गच्छान्तर्गतो निर्गतो वा यदि वसतिदातैव संस्तारकं प्रयच्छति ततो गृह्णाति, तदभावे उत्कटुको वा| | निषण्णो वा पद्मासनादिना सर्वरात्रमारत इति ।
अहावरा चउत्था पडिमा-से निक्खू वा अहासंथडमेव संथारगं जाइजा, तंजहा-पुढविसिलं वा कट्ठसिलं वा अहासं
थढमेव, तरस लाभे संते संबसिज्जा, तरस अलाभे उनाडुए वा २ विहरिजा, चउत्था पडिमा ४॥ (सू०१०२) एतदपि सुगम, केवलमस्यामयं विशेषः-यदि शिलादिसंस्तारकं यथासंस्तृतं शयनयोग्यं लभ्यते ततः शेते नान्यथेति ॥ किञ्च
श्याणं चउण्हं पडिमाणं अन्नयरं पढिर्म पडिबजमाणे तं चेव जाव अन्नोऽन्नसमाहीए एवं च णं विहरति । (सू० १०३)
आसां चतसृणां प्रतिमानामन्यतरां प्रतिपद्यमानोऽन्यमपरप्रतिमाप्रतिपन्नं साधुं न हीलये, यस्मात्ते सर्वेऽपि जिना॥ ज्ञामाश्रित्य समाधिना वर्तन्त इति ।। साम्प्रतं प्रातिहारकसंस्तारकपत्यर्पणे विधिमाह
से भिक्खू वा० अमिकंखिजा संथारगं पञ्चप्पिणित्तए, से जं पुण संथारगं जाणिवा सअंडं जाव ससंताणयं तहण सं
थारगं नो पञ्चप्पिणिज्जा ।। (सू० १०४) I स भिक्षुः प्रातिहारिक संस्तारक यदि प्रत्यर्पयितुमभिका देवंभूतं जानीयात् तद्यथा-गृहकोकिलकाधण्डकसंबद्धमप्रत्यु-18
पेक्षणयोग्यं ततो न प्रत्यर्पयेदिति ॥ किञ्चमा.सू. ६३
+
wwwandltimaryam
~750~#