SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [ १०० ] दीप अनुक्रम [४३ ४] श्रीआचाराजवृत्तिः (शी०) ॥ ३७२ ॥ “आचार” - अंगसूत्र -१ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [ २ ], उद्देशक [३] मूलं [ १०० ], निर्युक्तिः [३०४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः १ ॐ यथासंस्तृत ४ रूपाः, तत्रोद्दिष्टा फलहकादीनामन्यतमहीष्यामि नेतरदिति प्रथमा १, यदेव प्रागुद्दिष्टं तदेव द्रक्ष्यामि ततो ग्रहीष्यामि नान्यदिति द्वितीया प्रतिमा २, तदपि यदि तस्यैव शय्यातरस्य गृहे भवति ततो ग्रहीष्यामि नान्यत आनीय तत्र शविष्य इति तृतीया ३ तदपि फलहकादिकं यदि यथासंस्तृतमेवास्ते ततो गृहीप्यामि नान्यथेति चतुर्थी प्रतिमा ४ । आसु च प्रतिमास्वाद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रहः, उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तर्गतानां तु चतस्रोऽपि कल्पन्त इति एताश्च यथाक्रमं सूत्रैर्दर्शयति-तत्र खल्विमा प्रथमा प्रतिमा तद्यथा-उद्दिश्योद्दिश्येकडादीनामन्यतमग्रहीष्यामीत्येवं यस्याभिग्रहः सोऽपरलाभेऽपि न प्रतिगृह्णीयादिति शेषं कण्ठ्यं नवरं 'कठिनं वंशकटादि 'जन्तुकं' तृणविशेषोत्पन्नं 'परकं' येन तृणविशेषेण पुष्पाणि प्रथयन्ते 'मोरगं'ति मयूरपिच्छनिष्पन्नं 'कुचगं'ति येन कूर्चकाः क्रियन्ते, एते चैवंभूताः संस्तारका अनूपदेशे सार्द्रादिभूम्यन्तरणार्थमनुज्ञाता इति ॥ Estication Infamational अहावरा दुबा पडिमा से भिक्खू वा० पेहाए संधारगं जाइजा, तंजा हावई वा कम्मकरिं वा से पुब्वामेव आ लो आउ० ! भइ० ! दाहिसि मे ? जाव पडिगाहिज्जा दुच्चा पडिमा २ || अहावरा तथा पडिमा से भिक्खू वा जस्सुवस्सए संदसिज्जा जे तत्थ अहासमन्नागए, जहा — इकडे इ वा जाव पळाले इ वा तरस लाभे संबसिना तस्सालाभे नेसजिए वा विहरिया तथा पडिमा ३ || (सू० १०१ ) उक्कुदुए अत्रापि पूर्ववत्सर्वं भणनीयं, यदि परं तमिकडादिकं संस्तारकं दृष्ट्वा याचते नादृष्टमिति । एवं तृतीयाऽपि नेया, For Pantry at Use Only ~749 ~# श्रुतस्कं० २ चूलिका १ शय्यैप० २ उद्देशः ३ ॥ ३७२ ॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy